________________
-सिरिसंति
नाहचरिए
अटुम-नवमभवग्गहणाई
चिंतइ मणम्मि एवं "एसो चिय एत्थ तिहुयणे धन्नो । जो एईए समाणं रमइ जहिच्छाए अणवरयं ॥१३॥३३६२॥
ता कह मह एईए समयं रइसुहरसामयं होही । अहवा किं चिंताए ? नेमि इमं निययगेहम्मि" ॥१४॥३३६३॥ *इय चिंतिऊण एसो दत्तसयासाओ हक्खुवेऊण । रायकमरत्तणेणं पहंकर नेइ नियगेहे ॥१५॥३३६४॥
भुंजइ तीए समं सो विसयसुहं नियमणम्मि परितुद्यो । दत्तो वि तव्विओए उजाणे भमइ दुक्खत्तो ॥१६॥३३६५॥ हिंडतेण य तहियं दिडो सुमणाभिहाणवरसाहू । पत्तो य पायमूले जाव इमो तस्स साहुस्स ॥१७॥३३६६॥ ता सासयं अणतं उप्पण्णं तस्स केवलं नाणं । देवा य चउनिकाया संपत्ता नाणमहिमाए ॥१८॥३३६७॥ तं दटुणं दत्तो वंदइ पयपकयं मुणिवरस्स । दाऊण धम्मलाभं मुणिणा वि य साहिओ धम्मो ॥१९॥३३६८॥ सोऊण तयं दत्तो उवसंतो दाणधम्ममायरइ । आउक्खएण मरि उववन्नो जंबुदीवम्मि ॥२०॥३३६९॥ विजयम्मि सुकच्छम्मि वेयड्ढे पव्वयम्मि रमणीए । नयरं सुवण्णतिलयं अत्थि पसिद्धं सुरपुरं व ॥२१॥३३७०॥ तं पालइ वरराया नामेण महिंदविक्कमो सूरो । तस्सऽत्थि अनिलवेगा देवी विजाहरपसिद्धा ॥२२॥३३७१॥ ताण सुओ सो दत्तो उप्पन्नो अजियसेणकयनामो । विजाओ साहिऊणं जाओ विजाहरकुमारो ॥२३॥३३७२॥ परिणीया तेण तओ जोव्वणपत्तेण रूव-गुणकलिया । उत्तमकुलसंभूया विजाहरबालिया कमला ॥२४॥३३७३॥ तीए समं विलसंतो भुंजइ विजाहरुभवे भोगे । भमइ य गयणयलेणं गिरिवर-सरि-काणणाईसु ॥२५॥३३७४॥