________________
अटुम-नवमभवग्गहणाई
सिरिसंति- *"अस्थि इह जबुदीवे वासे एरवयनामधेयम्मि । विंझपुरं नामेणं सुपसिद्धं पुरवरं रम्मं ॥१॥३३५०॥ नाहचरिए तत्थाऽऽसि विंझदत्तो राया पुहईए निग्गयपयावो । सयलकलापत्तट्ठो रूवेणं कामदेवो व्य ॥२॥३३५१॥
* तस्साऽऽसि अग्गमहिसी सुलक्खणा नाम जोव्वणगुणड्ढा । उत्तत्तकणयवण्णा अच्छरसा चेव पच्चक्खा ॥३॥३३५२॥
तीए य समं रण्णो अणिदियं सोक्खमणुहवंतस्स । धम्मऽत्थ-कामसारं तिवग्गसंपायणसयण्हं ॥४॥३३५३॥ जाओ य वरो पुत्तो जुवराया लोगविस्सुओ मइमं । दुव्यारवेरिमयगलवियडघडाकेसरिकिसोरो ॥५॥३३५४॥ नामेण नलिणकेऊ, ललिएणं तियसकुमरसारिच्छो । उम्मत्तजोव्वणड्ढो कामिणिमणहरणवरचोरो ॥६॥३३५५॥ एत्तो तत्थेव पुरे बंधवकुमुयागराण व ससंको । आसि महायणसारो सत्थाहो धम्ममित्तो ति ॥७॥३३५६॥ तस्साऽऽसि वरा भज्जा सिरिदत्तानाम सयलगुणकलिया। तीसे य आसि पुत्तो दत्तो नामेण सुपसिद्धो ॥८॥३३५७॥ रूवेण रइसरिच्छा, कंतीए रोहिणि व्व पञ्चक्खा । सोहग्गेणं गोरि व्य, तेयसा तियसविलय व्व ॥९॥३३५८॥ परिणीया दत्तेणं पहंकरा नाम भारिया पवरा । तीए समं सो भोए भुंजइ नवजोव्वणड्ढाए ॥१०॥३३५९॥ अह अन्नया वसंते परिकलिओ भारियाए सो दत्तो । विसएसु मोहियमई उजाणे रमइ लीलाए ॥११॥३३६०॥
एत्तो य नेलिणिकेऊ कुमरो दटुं पहंकरं सहसा । विसमयसरस्स पहारेहिं ताडिओ यच्छदेसम्मि ॥१२॥३३६१॥ *१. "बुद्दीवे त्रु० का० ।। २. रूवेण मयणकेऊ जे० ।। ३. इत्तो त्रु० ।। ४. तीए य समं भोए पा० विना ।। ५. नलणि त्रु० ।।