________________
सिरिसंतिनाहचरिए
अह अन्नया इमी पण्णत्ती भयवई महाविज्जा । दिन्ना तीए साहणहेउं मणिसायरनयम्मि | १६ || ३३३९॥ पत्ता य इमा तत्थ उ जा साहइ भयवई तयं विजं । तो पावेण इमेण उक्खित्ता अंबरतलेण ||१७|| ३ ३४० ॥ सिद्धाय भयवई से पत्थावे तम्मि ती ए बीहंतो । सरणागओ पविट्टो तुम्हाणं एस पेयमुले ||१८|| ३३४१॥ अहयं च बलिविहाणं घेत्तुं पण्णत्तिपूयणडाए । संपत्तो तत्थ नगे जा नवि पेच्छामि नियधूयं ||१९|| ३ ३४२ ॥ आभोगिणीए आभोगिऊण तत्तो य इह दुयं पत्तो । ता देव ! इमस्सेए दोसा अच्चंतदुटुस्स ॥२०॥३३४३ ॥ ता दोसाण निहाणं एयं विज्जाहरं महापावं । अहमाहमं निकिटुं मुयह पसायं विहेऊणं ||२१||३३४४ ॥ जेणं नासेमि अहं असमंजसकारिणो इमस्सऽज्ज । नीसेसे वि हु दोसे एगेण गयप्पहारेण” ||२२||३३४५ ।। इय तेणं भणियम्मि जंपइ वज्जाउहो तओ चक्की । नाऊण ओहिनाणेण ताण पडिबोहणनिमित्तं ॥२३॥३३४६॥ 'भो ! भो ! महानरिंदा ! निसुणह एयाण पुव्वसंबंधं । जेणऽवगच्छह सम्मं कन्नाउप्पाडणनिमित्तं' ॥२४॥३३४७ ॥ करयलकयंजलिउडा पणयसिरा विन्नवंति ते सव्वे । 'साहेह सामि ! एवं दत्तऽवहाणा जओ अम्हे' ॥ २५॥३३४८॥ अह वजाउहचक्की जलहरंगंभीरमहुरणिग्घोसो । फुडवियडभारईए कहिउं एवं समाढत्तो ॥ २६॥३३४९ ॥
१. 'नगम्मि त्रु० का० ॥ २. 'बई तई विज्जं जे० । दुयं इहं पत्तो जे० का० । तत्तो इहं दूयं पत्तो त्रु० ॥
वयं तयं विद्धं का० ॥ ३. 'तलेहिं का० ॥। ४. तीय त्रु० का० ॥ ५. पामूले त्रु० ।। ६. पा० विना तत्तो ७. "जलिपुडा जे० ॥। ८. विन्नविंति जे० ।।
अटुम-नवमभवग्गहणाई
३९७