________________
ne
अटुम-नवमभवग्गहणाई
सिरिसंति- जाओ य कमेण तओ ताणं पुत्तो मणोरहसएहिं । संपत्ते नामदिणे तस्स कयं सोहणं नामं ॥५॥३३२८॥ नाहचरिए * अम्हाण एस पुत्तो होही किर वाउसरिससमवेओ । तम्हा हु पवणवेगो त्ति नाम सुपइट्ठियं होउ ॥६॥३३२९॥
* बढइ कमेण सो वि हु कलाकलावम्मि निचमुजुत्तो । पत्तो य जोव्वणम्मि मयरद्धयरायभवणम्मि ॥७॥३३३०॥ तत्थेव य वेयड्ढे उत्तरसेढीए किन्नरुग्गीयं । नयरं अत्थि पहाणं धणयपुरीविभवसमसरिसं ॥८॥३३३१॥ तं पालइ वरनयरं राया नामेण दित्तचूलो त्ति । उत्तमविजा-बल-सत्त-रूव-सोहग्गचेचइओ ॥९॥३३३२॥ तस्सऽत्थि चंदकित्ती देवी नामेण चंदकरचरणा । ताणं च विसयसोक्खं भुंजताणं वरा धूया ॥१०॥३३३३॥
संजाया तीय कयं नाम जणएहिं तत्थ उ सुकंता । सा जोव्वणम्मि पत्ता संजाया वरकलाकलिया ॥११॥३३३४॥ *दिन्ना य पवणवेगस्स तेण विजाहरेण सा कन्ना । परिणीया सुहलग्गे भुंजंति अणोवमसुहाई ॥१२॥३३३५॥
राया वि संकदत्तो रजं दाऊण पवणवेगस्स । निक्खंतो खायजसो खेमंकरजिणसयासम्मि ॥१३॥३३३६॥ पालेइ पवणवेगो वररज्जं, अह सुकंतदेवी वि । जणयइ सुंदरधूयं संतिमईनाम नामेणं ॥१४॥३३३७॥ सा एसो तुह पुरओ जा अच्छइ खग्गखेडयविहत्था । जणओ य अहमिमीए नामेणं पवणवेगनिवो ॥१५॥३३३८॥ १. बदइ जे० विना ।। २. °मुजत्तो पा० ॥ ३. विहब का० ॥ ४. संतिमयं ना° पा० । संतिमई ना त्रु० ।।
३९६