________________
सिरिसंतिनाहचरिए
चउण्हं सुण्हाणं बुद्धिपरिक्खणं
वरवाडीपक्खित्तं परिकम्मेऊण भूरि वाराओ । वावेह इमे पंच वि उक्खयनिहए तओ कुणह' ॥३६॥३२६५॥ एयं च तीए वयणं तेहिं वि तह चेव सम्ममणुचरियं । वरिसाकाले जाए ते सालीथंबया जाया ॥३७॥३२६६॥ वरपत्त-पुष्फकलिया बहुकणभारेण भारियाऽवयवा । पिक्का कालेण पुणो लुणिया ते तिक्खदत्तेहिं ॥३८॥३२६७॥ पायत्तलमलियाणं मागहदेसस्स पत्थए जाए । बीयम्मि उ वरिसम्मि बहवे कुंभा समुप्पन्ना ॥३९॥३२६८॥ तइयम्मि पुणो वरिसे बहवे कुंभस्सया य संजाया । एवं कमेण पंचमवरिसे पल्लस्सया भरिया ॥४०॥३२६९॥ एत्थंतरम्मि सेट्ठी निमंतिउं पुण वि तेत्तियं लोयं । तह चेव भोयणाई सव्वं काऊण तप्पुरओ ॥४१॥३२७०॥ वाहरिऊणं जेटुसुण्डं अह उज्झियं तओ भणइ । 'सुमरसि जे ते साली समप्पिया पंचमे वरिसे?' ॥४२॥३२७१॥ 'सुमरेमि' तीए भणिए, 'जइ एवं, सिग्घमाणिउं देहि । ते पंच वि सालिकणे' इय भणिए णिग्गया एसा ॥४३॥३२७२॥ पल्लंतराओ घेत्तु पंच कणे देइ सेटिहत्थम्मि । तेण वि सा पडिभणिया वयणेहिं इमेहिं जणपुरओ ॥४४॥३२७३॥ 'देव-गुरु-ससुर-सासुय-पिय-मायासंतिएहिं सवहेहिं । सत्ता साहसु सच्चं किं ते सालीकणा एए? ॥४५॥३२७४॥ उय अन्ने ?' तो तीए सव्वम्मि जहट्ठियम्मि सिटुम्मि । रुटो जंपइ सेट्ठी सव्वेसि जणाण पञ्चक्खं ॥४६॥३२७५॥ 'मा मा भणिहह तुभे जहा अजुतं कयं इमेणं तु । एयाए पावाए भूमीए समुझिया साली ॥४७॥३२७६॥
३८९
१. वि तकहनि जे० ।। २. पेक्का जे० ।। ३. °पिइ जे० त्रु० ।।