________________
सिरिसंतिनाहचरिए
“एत्थेव जंबुदीवे दीवे भरहस्स दाहिणऽद्धम्मि । मगहाजणवयमज्झे रायगिहं अस्थि वरनयरं ॥१॥३२३०॥ तत्थ य रायगिहपुरे सेट्ठी वेसमणसरिसवरविभवो । अस्थि धंणो नामेणं, सुपसिद्धो नरवइसहासु ॥२॥३२३१॥ तस्स य धारिणिनामा घरिणी नीसेसगुणगणग्घविया । तीए य कमेण सुया संजाया तियसकुमर व्व ॥ ३ ॥ ३२३२॥ धणपालो धणदेवो धणगोवो रक्खिओ धणस्सेव । ते वि य जोव्वणपत्ते कमसो परिणावए सेट्ठी ॥४॥३२३३॥ पढमस्स रूव-जोव्वणसमन्नियं देइ उज्झियं भन्नं । बीयरस य भोगवईनामेण कुलुग्गयं कन्नं ॥५॥३२३४॥ तइयस्स पुणो रक्खियनामं घरिणि वराणणं देइ । धणरक्खियस्स सव्वाणुयस्स वररोहिणि कंतं ॥ ६ ॥ ३२३५॥ ताहि समं ते भो भुंजति अणोवमे रइपसत्ता । दोगुंदुय व्व देवा गयं पि कालं न याणंति ||७|| ३२३६ ॥ अह अन्नया य सेट्टी रयणीए पच्छिमम्मि जामम्मि । सुत्तविद्धो चिंतइ नियघरचिंताओ सव्वाओ ||८|| ३२३७॥ "हंत ! जहा पुरिसेहिं वहइ गिहं सव्वगुणगणजुएहिं । घरिणीए वि तह चिय" जम्हा जंपति सत्थविऊ ||९|| ३२३८॥ "जेमेइ सब्बजिमिए, सुयइ पसुत्तम्मि परियणे सव्वे । पढमं चेव विउज्झइ घरस्स लच्छी, न सा घरिणी ॥१०॥ ३२३९॥ जा कुणइ सव्वतत्तिं कम्मयराणं तहेव बंधूण । उचियम्मि संपयट्टइ धरस्स लच्छी, न सा घरिणी ॥११॥३२४०॥
१. 'ज्ञाताधर्मकथाङ्गे धण्ण= धन्य' इति नाम अस्ति ।। २. धारणिना' जे० त्रु० । 'धारिणी' स्थाने ज्ञाताधर्मकथाङ्गे 'भद्दा' इति नाम वर्तते ॥। ३. कंतं पा० विना ।। ४. यररोहिणी कंतं जे० त्रु० ।। ५. घरणी का० ।। ६. यइ य पसु त्रु० ॥ ७ संपट्टइ त्रु०
11
545450505050
उझियाई उन्हं सुहा बुद्धिपरिक्खणं
३८६