________________
सिरिसंतिनाहचरिए
पंहाणलग्गं । राइणा वि कओ तम्मि दिवसे महाविभूईए रज्जाभिसेओ देवरायस्स, वच्छरायस्स वि जुवरजाभिसेओ त्ति । एत्थंतरम्मि य समागंतूण विन्नत्तं उज्जाणपालएण, जहा - 'देव ! समागओ नंदणवणुञ्जाणे अणेयसीसगणपि सिरिदत्तो नाम सूरी' । तं च समायण्णिऊण हरिसावूरियहियएण भणियं धरणिनाहेण 'अहो ! मे पुन्नपरिणई जेण एवंविहा सामग्गी जाय'त्ति, भणमाणो गओ भयवओ बंदणत्थं । वंदिऊण य भावसारं उवविट्टो तयंतिए । भयवया वि धम्मलाभपुरस्सरं पत्थाविया धम्मदेसणा, अवि य
"मिच्छत्ताईएहिं जीवो भवसायरं भमइ घोरं । जेणं कम्मस्स इमाणि, कारणं होंति बंधम्मि ||१|| ३२२६॥ मिच्छत्तमविर तह कसाय-जोगा य दुट्टया भणिया । सव्वाणऽत्थाण इमे निबंधणं होंति भो भद्दा ! || २ || ३२२७॥ माकुणसु इह पमायं, गेण्हसु मुणिसेवियं इमं दिक्खं । जेण खणं पि न जुत्तो विवेयवंताणिह पमाओ" ॥३॥ ३२२८॥ एव भणियम राया सहसा विन्नवइ उडिउं 'भयवं ! । देहि महं नियदिक्खं जइ जोगो मा विलंबेहि ॥४॥ ३२२९ ॥
तओ सूरिणा आगमविहाणेण दिक्खिओ, दिन्नाई य सव्वसंघसमक्खं महव्वयाई । दाऊण य समाइट्ठो जहा - १० 'सोम ! सम्ममणुपालेज्जसु । जओ भणियं नासु एत्थत्थे भविस्समक्खाणयं । जियस सुयरिसिणा वि सिरकयकरंजलिणा विण्णत्तं, जहा- 'भयवं ! केरिसं तमक्खाणयं ?' । भयवया वि भणियं - 'जइ एवं तो सुणेहि दत्तावहाणो,' अवि य१. हाणं लग्ग जे० ॥। २. "यसीसप' जे० ॥। ३. एवं त्रु० ।। ४. ज्ञातेषु = ज्ञाताधर्मकथासूत्रे । दृश्यतां श्री आगमोक्यसमितिप्रकाशिते 'ज्ञाताधर्मकथाङ्गन् ग्रन्थे सप्तमं ज्ञात ११५ तः १२० पत्रेषु ।।
देवरायाणं भाऊणं
कहाणय
३८५