________________
॥
सिरिसंति- 'दभऽग्गलग्गजललवसरिसे मणुयत्तणे असारम्मि । कह कीरउ पडिबंधो खणदिटुविणटुभोगेसु ? ॥१॥३२२०॥ देवरायाईणं नाहचरिए देवउलसिहरसंज्यिवायविधुव्वंतधयवडचलासु । रिद्धीसु कह णु चित्तं रमउ वियड्ढाण पुरिसाण ? ॥२॥३२२१॥ भाऊणं
सरयम्मि मत्तमयगलकण्णतसमम्मि सयलरज्जम्मि । भो भो महाणुभावा ! कह चित्तं रमइ अम्हाण ? ॥३॥३२२२॥ कहाणयं अण्णं च मज्झ बसे अदिटुपलिया नराहिवा सव्वे । पडिवजिऊण दिक्खं, काऊण तवं गया सुगई ॥४॥३२२३॥ अहयं तु पुणो एत्तियकालं रज्जम्मि संडिओ जेण । आसि न कोइ वि जोगो रज्जधुराधरणधोरेओ ॥५॥३२२४॥ संपइ पुण संजाओ महाणुभावो अचिंतसत्तिजुओ । एसो रजसमत्थो ता मुंचह लेमि पव्वज्ज' ॥६॥३२२५॥
तओ मण्णुभरगग्गरगिरेहिं भणियं सामंताइएहि-'देव ! किमेत्तो वि अण्णं भणामो ?' । राइणा भणियं-'जइ एवं तो पगुणीकरेह रज्जाभिसेयसामग्गि' । नागरया वि ‘एवं ति पडियज्जिऊण सामग्गि काउमाढत्ता । एत्यंतरे विन्नत्तं
देवराएण–'सामि ! मा एवं करेहि, तुज्झ पसाएण भुंजामि चेव अहं रज्जसिरिं, ता किमेइणा ? तुम चेव पालेहि * एयाओ पयाओ, अहं पुण तुम्ह चेव पायसुस्सूसाए पवित्तमत्ताणयं मन्नेमि' । राइणा भणियं-'वच्छ ! न एतो परं अन्नं १०४
किंचि वत्तव्यं, जइ अन्नं पुण भणसि तो मह सवहेण साविओ सि,' ति भणमाणेण समाइटो जोइसिओ, जहा–'देहि देवरायरज्जाभिसेयस्स गणिऊण पहाणलग्ग' । तेणाऽवि गणिऊण भणियं, जहा- 'देव ! अज्जदिवसाओ तइयदिवसे
३८४
१. समाइसिओ पा० ॥