________________
कहाणय
सिरिसंति-ॐ तो आणित्ता दंसेमि तं वासभवणमज्झसंगोवियदोहंडियविसहरं'। विम्हिएण भणियं राइणा-'एवं करेहि' । पच्चइयरापुरिनाहचरिए ॐ ससमन्निओ य गओ वासभवणं । समागओ जहावियविसहरं गहेऊण, पमुक्को य अत्थाणे रायपुरओ । तं च दटुण
विम्हयुप्फुल्ललोयण-माणसेहिं निरूविओ समत्थसभालोएहिं । राया वि तमवलोइऊण हरिस-विसायगडिभणं चिंतिउमाढत्तो “अहो ! ममेयाणं च महंतमंतरं, जओ देवराएण मम जीवियरक्खणडा एयमायरियं, मए पुण असमिक्खियकारिणा एसो वि एवंविहो परमोवयारी विणासाविओ आसि, परमेएसिं महाणुभावाणं वच्छरायाइयाणं निउणबुद्धि-५ विलसिएणं न एवंविहमहापुरिसरयणस्स अणाभागी जाओ, ता सव्वहा नत्थि एएसिं परितुल्लो को वि हु पुहईए पुरिसो," त्ति भावेतेण भणियं-'अहो ! पेच्छह अणण्णसरिसमेयस्स चेट्ठियं ति, ता ममाऽपुत्तस्स संपयं एए कुलदेवयाए पुत्ततुल्ला समुवणीया, पडिवजह इयाणिं देवरायं रायं, वच्छरायं च जुवरायं, जओ तुम्ह चेव पुण्णोदएण संपण्णो एस महारजभारधुराधरणसमुद्धरकंधरो धोरेओ त्ति, अहं पुण पुव्वपुरिसाऽणुचिन्न पडिवजिस्सामि संजमं,' ति । एयं चायण्णिऊण भणियं पयाहिं, जहा- 'सामि ! तुम्हाऽऽएसेण एस अम्ह मणोरहो, परं पालेहि तवाऽणुरत्तभत्ताओ० पयाओ त्ति, पच्छा पच्छिमकाले संजमपडिवत्तिं करेजह' । राइणा भणियं- 'भो महाणुभावा ! न तुम्हमेयारिस वोत्तुं
जुत्तं' । जओ& १. आणेत्ता जे० का० ।। २. यदोखडि का० ।। ३. ऊण मुको जे० का०॥ ४. बि समब त्रु० ।। ५. °णासिओ पा०॥ ६. घोरेय त्ति त्रु०॥
७. करेजाह पास।। ८. पा० विना- तुम्ह एया जे० का० ! तुम्ह एया त्रु०॥
३८३