________________
सिरिसंतिनाहचरिए
अटुम-नवमभवग्गहणाडं
कहइ व लोयाण फुडं आवइपडिया वि सुपुरिसा होउं । कम्मवसेणं लंघति आवई पेच्छह ममं व ॥२॥३२१८॥ इय देव ! उदयसिहरे आरुहइ दिवायरो हयविवक्खो । एस तुम पिव ता कुणसु संपयं गोसकिच्चाई" ॥३॥३२१९॥
एयं च समायण्णिऊण उडिओ णरनाहो । विणिग्गओ य कित्तिराओ । चिंतियं च राइणा-"हंत ! सव्वे वि एगचित्ता इमे, ता किमेएहिं ?, अण्णस्स कस्स वि सयासाओ एवं कारविस्सामि," त्ति संपहारिऊण डिओ अलक्खियभावेण ।
एत्थंतरम्मि य पत्ता दासचेडी मुहपक्खालणजलं गहेऊण । पक्खालिऊण य मुहं, काऊण य सिंगारं उवविट्ठो अत्थाणमंडवे राया । एत्थंतरम्मि भालयलमिलंतकरयलजुयलकमलमउलेणं विन्नत्तं देवराएण, जहा- 'देव ! जइ तुम अणुजाणसि, तो विन्नवेमि किंचि' । राइणा वि कोवभरावूरियमाणसेणाऽवि महापुरिसत्तणओ अणुन्नाओ भमुहक्खेवेण । तओ 'महापसाओ'त्ति भणमाणेण भणियमणेण, जहा—'देव ! अत्थि ताव कल्लं तुभेहिं अब्भणुन्नाओ गओ आसि गामंतरं । तत्तो य वलंतस्स समुट्ठियं दंदूलं । तत्थ य वडोवरि दोन्नि वेयाला समुल्लवंति, जहा-"अज्ज एयस्स राइणो १० मचू भविस्सइ," त्ति इन्चाइ सव्वं सवित्थरं सप्पकप्परणपजंतं अक्खियं । किंच देवीहिययम्मि य निवडिया रुहिरबिंदुणो आसि, ते य मए निययकरेणं लूहिया, तं च देवीए वियाणियं न व ? त्ति न याणामि । ता जइ देवस्स आएसो होइ, १. करावि पा० ।। २. °ण उटुिओ पा० ।। ३. तुज्झेहिं का० ।। ४. अणुन्ना पा० ।। ५. डंडूलं पा० ।। ६. किंचि जे० का० ।। ७. देवस्साए जे० त्रु॥
३८२