________________
सिरिसंतिनाहचरिए
गेण्हित्तु ते जंति समं निवेणं विसंति नयरम्मि महामहेणं । तओ निवो तस्स खगस्स देहं गोसीसकट्ठेहिं दहे सहं ॥ ४६ ॥ ३२१२॥ जलंजलिं देविणु जाइ गेहे, दुक्खासणे डाइ ससोगु देहे ।
पुट्टो तओ मंतिपुरस्सरेहिं भडेहिं सामंत- नरीसरेहिं ॥४७॥३२१३॥ 'किं देव! बंधुस्स व पेयकम्मं इमस्स पक्खिस्स करेह सम्म ?' ।
राया वि तो अक्खड़ ताण वत्तं आईओ आरम्भ जहेव वत्तं" ॥४८॥ ३२१४॥ 'ता देव ! Sणालोइय कारयाणं दोसा इमे होति हु माणवाणं ।
तम्हा हु क सुवियारिऊणं कायव्यमुत्तं च जुओ जणं ॥ ४९ ॥ ३२१५॥
" कुन्नाययं जं तह कुस्सुयं वा कुदिट्ठयं वा कुपरिक्खियं च ।
कजं न कायव्यमिहं नरेणं, जहा कयं पक्खिणराहिवेणं" ॥५०॥ ३२१६ ॥
एवं च जाव जंपंति राय-कित्तिराया (ग्र. ५०००) ताव पहयं पाहाउयतूरं, पढियं च मंगलपाढएहिं, अवि यआवइपडिओ होऊण देव ! उग्गमइ एस दिणनाहो । वरकिरिणनियरतेयस्सिरीए अहियं विरायंतो ॥ १ ॥३२१७॥
"
१. 'ब ! अणालो का० ॥। २. 'किरण' जे० त्रु० ॥
50505050
पक्खिण
राहिवस्स
कहाण
३८१