________________
सिरिसंतिनाहचरिए
ते विनियम्मि गिम्मि आगओ घाइओ स पच्छन्नं । सिद्धं च नरवइस्सा जह ‘'सिद्धं देव ! तं कर्ज' ॥५६॥३१३८ ॥ केसु वि दिणेसु देवी गएसु पुच्छइ नरीसरं 'देव ! । जं नवि दीसइ बहुओ किं कज्रेणं गओ कहिं वि ?' ॥५७॥३१३९॥ राया य भाइ 'पिययमि ! न तस्स नामं पि गिण्हिउं जुत्तं ' । देवी वि भणइ 'पिययम ! किं तेण विणासियं किंपि ? ' ॥ ५८ ॥ ३१४० ॥ राया य भणइ ‘सुंदरि ! छिविऊणं मज्झ संतिए पाए । तम्मि दिणे पुण तुज्झं आगंतुं कहइ सव्वं पि' ॥५९॥३१४१ ॥ देवी वि' आह 'पिययम ! न तेण मज्झं इमं समक्खायं । किंतु मए सव्वं पि वि सच्चवियं निययदिट्ठीए ' ॥६०॥३१४२ ॥ राया वि भणइ 'मियसावलोयणे ! कह इमं घडइ वयणं । जम्हा गेहाओ बहिं न निग्गमो तुज्झ संभवइ ? ' ॥ ६१ ॥३१४३ ॥ तीए लवियं ‘सामिय ! सीहवहत्थं तुमं गयं नाउं । सत्तमपासायतले आरूढा कोउगेण अहं ॥६२॥३१४४॥ ता तत्थडियाए मए पास ! असेसयं पि नणु दिट्टं । तेण न किंचिवि कहियं, तस्सुवरि निरत्थओ कोवो ॥ ६३ ॥ ३१४५॥ सामिय ! कहेहि सच्चं, किं सो पाणेहिं धरइ व न वत्ति ?' । जंपइ राया 'कंते ! कयं अकजं मए एयं ॥ ६४ ॥ ३१४६॥ १० सगुणरयणनिही अवियारिय मारिओ महाभागो । नत्थि मह कोवि सरिसो अविमंसियकारओ लोए ॥ ६५ ॥ ३१४७ ॥ अकयण्णुसेहरो हं, असेससुकयाइं वीसरेऊण । माराविओ महप्पा, न सुमरियं लोयवयणं पि ॥ ६६ ॥ ३१४८ ॥
१. वि का० विना ॥। २. य भणइ पिय त्रु० । ३. कोइ स° ० का ० ॥
फुल्लबडुयस्स कहाणय
३७१