________________
सिरिसंतिनाहचरिए
फुल्लबडुयस्स कहाणय
ता एरिसदक्खत्तं देवं मोत्तूण कस्स अन्नस्स? । तम्हा वद्धावणयं कीरउ हरिसम्मि एयम्मि' ॥४४॥३१२६॥ तो सब्वे सामंता धुणंति सीसाई रंजिया अहियं । 'अहह ! अहो ! माहप्पं अइगरुयं अम्ह सामिस्स' ॥४५॥३१२७॥ इय एवं वण्णंता संपत्ता पुरवरस्स मज्झम्मि । अइगुरुतूररवेणं वद्धावणयं अह कुणंति ॥४६॥३१२८॥ बद्धावणयमहम्मि बोलीणे, तम्मि झत्ति दियहम्मि । वीसज्जिय अत्थाणं जाइ णिवो देविभवणम्मि ॥४७॥३१२९॥ पुच्छइ देवी वि तओ 'किमज्ज नयरम्मि ऊसवो कोइ ? । जेण सयलम्मि नयरे सुम्मइ गुरुतूरणिग्योसो' ॥४८॥३१३०॥ ५ राया वि भणइ 'नयरे बद्धावणयं कयं नरिंदेहिं । जेण मए बलकलिओ अजं निहओ महासीहो' ॥४९॥३१३१॥ देवी वि भणइ 'सामिय ! उत्तमकुल-वंससंभवस्स तुहं । किं जुत्तमिमं काउं पसंसणं अत्तणो अलियं? ॥५०॥३१३२॥ जम्हा निहओ सीहो बडुएण सुहंकरेण णिभंतं । वद्धावणयं तु तुमे, जसलुद्रेणं इमं विहियं ॥५१॥३१३३॥ पुव्यपुरिसजिओ वि हु नासइ एवंविहो नरवरिंद !' । तं सोऊणं राया कुविओ बडुयस्स उवरिम्मि ॥५२॥३१३४॥ चित्तम्मि धरइ को "पेच्छह ! पावस्स तस्स दुचरियं । मह पुरओ तारिसयं पित्ता कहइ देवीए ॥५३॥३१३५॥ एवं कुणमाणेणं तेणं विग्गोविओ अहं अहियं । ता पच्छन्न चिय तं माराविस्सामि निभंतं" ॥५४॥३१३६॥ इय निच्छयं करेउं पच्छन्नं चेव जंपइ तलारं । 'जह नवि कोवि वियाणइ, मारेजसु तह इमं भद्द !' ॥५५॥३१३७॥
३७०
१. विग्गोइओ पा०॥