________________
सिरिसंतिनाहचरिए
वाहरि पाहरिए पुच्छइ 'किं तोडियं सहत्थेण । तं पुव्वफलं, अहया पडियं भूमीए संगहियं ?' ॥१३०॥३०७३॥ अमयंबनिवस्स तेहिं वि भणियं 'सामिय ! निद्द-पमाओ म्ह कह वि संजाओ। तो तं भूमीपडियं गहियं नऽत्थेत्थ संदेहो' ॥१३१॥३०७५॥ कहाणयं "ता नूणं तं विसहरगरलेणाटुखियं कहिं होही ! । अन्नह कहमेवंविहमेयं तु कहाणयं घडइ ॥१३२॥३०७६॥
धिद्धी अहो ! अकजं अवियारियकारिणा मए विहियं । ज एसो अमयंबो छिन्नो परसुप्पहारेहिं ॥१३३॥३०७७॥ *जम्हा विसरुक्खो वि हु सयमेवाऽऽरोविऊण न हु जुत्तो । छिदित्तु सुपुरिसाणं किं पुण एवंविहं रयणं ॥१३४॥३०७८॥ ५
नऽत्थि मह को वि सरिसो अवियारियकारओ जए पुरिसो। जेणेरिसो अणत्थो विहिओ आजम्मतावयरो॥१३५॥३०७९॥ एवं सो आजम्मं पच्छातावाऽऽहओ किलिस्सिइही। ता अन्नेण वि एयं न हु कायव्यं नरवरिंद! ॥१३६॥३०८०॥जओ"कुन्नाय कुस्सुयं वा कुद्दिटुं कुप्परिक्खियं वा वि । पुरिसेण न कायव्वं अमयंबनिवेण जह विहियं" ॥१३७॥३०८१॥ ता सव्वहा वि सामिय ! सुपरिक्खियकारिणा भवेयव्यं" । जावेवं सो जंपइ ता वजह बीयओ पहरो ॥१३८॥३०८२॥
तओ उदिऊण निग्गओ वासभवणाओ बच्छराओ । पविट्ठो दुल्लहराओ । राइणा वि चिंतियं-“अहो ! रम्म १०४ कहाणयं कहिऊण णिग्गओ, न य विहियं मम पेसणं, ता संपर्य बीयं पि परिक्खेमि," त्ति चिंतिऊण भणियं ! को पाहरिओ?' दुल्लहराएण भणियं-'देव ! अहं दल्लहराओ' । रण्णा भणियं- 'किं करेसि किंपि पेसणं?' । तेण १. नत्थित्य का० ।। २. "रलेण विलुखियं बहिं होही पा० ।। ३. धीधी जे० त्रु० ।। ४. सुप्पधारेहिं जे० ।। ५. किलिस्सिहिहि जे० । किलिस्सेइही का० ।।