________________
सिरिसंतिनाहचरिए
अमयंबनिवस्स कहाणयं
'सत्थवाह ! एसो खु रायदासचेडो चोरिऊण रायाऽऽहरणं जूयं रमतो पाविओ अम्हेहिं, गहिओ य निवेइओ नरवइस्स, तेणावि अइरोसवसवसेण वज्झो समाणत्तो । तओ करुणापवन्नेण मंतिणा विन्नत्तो नरवई, जहा देव ! जावाऽऽहरणं लब्भइ ताव विमालावेउ देवो गोत्तीए पक्खिविऊण । नरिंदेण भणियमेवं करेहि । तओ पक्खित्तो एसो कारयम्मि । एसो य अज्ज रयणीए पच्छिमे जामे भंजिऊण कहिंचि गोत्तिं मारिऊण य रायवल्लहमारक्खियपुरिसं निग्गओ कारागिहाओ, निग्गच्छंतो य कहमवि वियाणिओ अम्हेहिं, धाविया य अम्हे एयपिटुओ । एसो वि एत्थ सरोवरवणसंडे । पविट्ठो बहलत्तणओ य वणसंडस्स भोलिया अम्हे एत्तियं वेलं । संपयं च तओ निग्गंतूण पविट्ठो एस तुम्ह सरणे । ता महाणुभाव ! समप्पिज्जउ एसो रायविरुद्धकारि' त्ति । सत्यवाहेण भणियं-'अत्थि एवं पर, किंतु सरणागयसमप्पणं पि न जुत्तं' । तेहिं भणियं- 'जइ एवं, तहा वि अम्हे रायसयासाओ न छुट्टामो' । सत्थवाहेण भणियं-'किमेइणा रायाऽऽभरणं सव्वं समप्पियं न वा ?' । तेहिं जंपियं- 'समप्पियं' । सत्थवाहेण लवियं-'जइ एवं तो महत्तंतर विमालेह जाव महारायं विन्नवेमि' । तेहिं वि 'एवं होउ' त्ति जंपिए गओ सत्थवाहो रायसमीव, पडिहारनिवेइओ य पविट्ठो, समप्पिया य एगा महामुल्ला रयणावली । तं च दटुण जंपियं राइणा-'सत्थवाह ! कत्तो तुम्हाऽऽगमणं?' सत्थवाहेण वि सव्वं सवित्थर साहियं निययाऽऽगमणं पओयणं च । तओ राइणा जंपियं, जहा–'भद्द ! जइवि
३५२
१. "वाहपुत्त ! एसो त्रु० विना ।। २. वि सरोसेण वझो त्रु० ।।