________________
सिरिसंतिनाहचरिए
* अमयंबनिवस्स
कहाणयं
अवगारगारी तहावि मुक्को तुह वयण' । धणदत्तो वि 'महापसाओ' त्ति भणिऊण पहाणरायद्ययसमन्निओ गओ निययावासं । दूएणाऽवि भणिया आरक्खिया, जहा- 'मुक्को एस देवेण सत्थवाहवयणेण, आगच्छह तुभे । तओ एवं भणिया गया आरक्खिया । तक्करो वि सत्थवाहेण अप्पणा सह भुंजाविऊण भणिओ, जहा-'भद्द ! मा करेजासि एवंविहमसव्ववसायं, जओ विरुद्धमेयं तुहाऽऽगिईए' । तेण भणियं—'सत्थवाह ! नियत्तो हं संपर्य एयाओ ववसायाओ, किंच करिस्सामि अहं संपयं किंचि वयविसेस, एवं च कए तुज्झ वि पियं कयं भविस्सइ, अन्नं च मह सयासे अत्थि महावइयदिन्नो सपच्चओ भूयाइनिग्गहमंतो, ता मज्झ पत्थणाभंगमकरतो गेण्हउ सत्थवाहो' । सत्यवाहेण वि-'अहो ! कयण्णुओ' त्ति भातेण तप्पत्थणाभंगभीएण गहिओ । आपुच्छिऊण य सत्थाहं गओ एसो नियसमीहियकरणत्थं । दिन्नं च अग्गओ पयाणयं धणदत्तेणं । वच्चंतो य पत्तो कायंबरिं नाम अडविं, आवासिओ य एगत्थ महाणइतीरे, आढत्ता भोयणाइसामग्गी। ___एत्थंतरम्मि य पेच्छए तेणंतेण वोलंतं रोयंतं च एग वाहजुवाणयं, अवि यभिंगंजणसमवण्णं, गुंजासमलोयणं, पिहुलवच्छं । धणु-बाणवावडकर, पासटुियसारमेयं च ॥४५॥२९८९॥ १. मव्यव का० ।। २. कयं होइ अन्न का० ।। ३. गिहउ जे० । गेण्हेउ त्रु० ॥ ४, णईतीरे जे० बिना ।। ५. बोलेंतं पा० त्रु० ।।
३५३