SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- लद्देहि तह बइल्ले थो(? धो) रियमहिसे धरसु सारम्मि । पल्लाणेहि तुरंगे अत्थरसु य रासहे सिग्धं ॥४०॥२९८४॥ अमयंबनिवस्स नाहचरिए संवाहेहि य तुरिय रे रे रे ! भारवाहिणो पुरिसे । किं न वि पेच्छसि एवं सत्थाहं दूरओ जतं ॥४१॥२९८५॥ कहाणय पता चल्ल चल्ल सिग्धं भाउय ! मा पच्छओ भविस्सामो' । इय हलबोलरवेणं संचल्लइ सत्थियजणो वि ॥४२॥२९८६॥ अण्णोण्णं पेल्लंतो वच्चइ सत्थो सुहेण अणवरयं । संपत्तो य कमेण सिरिउरनयरस्स बाहिम्मि ॥४३॥२९९७॥ आवासइ य समग्गो निय-नियाणेसु सरवरासन्ने । सत्याहस्स वि दिन्ना बहुमज्झे पडउडी रम्मा ॥४४॥२९८८॥ एत्थंतरम्मि य सासभरावूरिजमाणखलंतअचंतवयणपसरो तुरियतुरियपयनिक्खेवो भयवससमुप्पजंतकंपथरथरथरतसव्वंगोवंगो अचंतसुन्नवुन्नलोयणपसरपलोइरदसदिसावलओ ‘सरणागओ सरणागओ अहं तुज्झ' त्ति भणमाणो समागओ एगो पुरिसो सत्थवाहसमीवं ति । तओ सत्थवाहेण 'भद्द ! मा भायसु' त्ति भणमाणेण दवावियमासणं । इओ य तप्पिटुओ सन्नद्धबद्धकवया उप्पीलियसरासणपट्टिया विकोसीकयाऽसिपत्ता ‘हण हण हण' त्ति भणमाणा समागया * रायपुरिसा । भणिया य ते सत्थवाहेण– 'भो भो रायपुरिसा ! किमवरद्धं तुम्हाणमेएण ?' । रायपुरिसेहिं जंपियं– १० ३५१ १. यम्हइसे य व जे० पा० ॥ २. सत्यय त्रु०॥ ३. सव्यंगो अयं पा०1। ४. तप्पटुिओ जे० । तप्पिदुिओ पा० ।। ५. पढ़िया त्रु०॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy