SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ अटुम-नवमभवग्गहणाई सिरिसंति- मुक्को कुमरेण करो दिन्ने करमोयणम्मि कुमरीए । भोयणमाई वि तहा, अन्न पि समाणियं कजं ॥३६॥२८१३॥ नाहचरिए एवं च कमेणं वत्ते विवाहमंगले तओ वजाउहकुमरो तीए लच्छिमईए सह भुंजए उदारभोए । अन्नया य सो अणतविरियजीवो नरयाओ उव्वट्टिऊण मेहणाओ होऊण अचुयं गओ । तत्तो य चविऊण उववन्नो तीए लच्छिमईए गब्भे पुत्तत्ताए । पहाणसुमिणसूइओ य जाओ कालक्कमेणं । वत्ते य बद्धावणाइए बारसमदिणे कयं दारयस्स नाम सहसाउहो त्ति । कमेण य वढिओ गहियसयलकलाकलावो य जोव्वणमणुपत्तो, परिणाविओ य उत्तमकुलप्पसूयं ५ कणयसिरिं नाम दारियं । भुंजए तीए सह मणोहरे भोए । उप्पन्नो ये कमेण तेसिं पुत्तो । कयं च तस्स नाम सयबलि त्ति। ॐ अन्नया कयाइ खेमंकरो राया नियपुत्त-पोत्तय-पडिपुत्तयसमन्निओ मणिरयणमंडियसिंहासणोवविद्वो सहाए राईसरपमुहसामंत-मंति-महामंति-सीमाऽऽरक्खिय-पुरोहियाइपरिकिन्नो विविहालाव-संकहाहि चिटुइ । एत्थंतरम्मि य* मउडविभूसियसीसो मणिकुंडलघटुचारुगडयलो । विलुलंतहाररेहिरवच्छयलो मुद्दियाहरणो ॥१॥२८१४॥ नियदेहकंतिकलिओ समागओ तत्थ अह सुरो एगो । ईसाणकप्पवासी नामेणं चित्तचूलो त्ति ॥२॥२८१५॥ मिच्छत्तमोहियमई नाहियवाई न मन्नए देवं । न य पुण्णं, न य पावं, न य जीवं, नेय परलोगं ॥३॥२८१६॥ १. मेहरहो हो' का० ।। २. °णयसू का० ।। ३. य तेसिं कमेण पुत्तो जे० का० ॥ ३३३
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy