________________
अटुम-नवमभवग्गहणाई
सिरिसंति- कयसियविलेवणाणं सियकुसुमोमालियाण दोण्हं पि । बद्धाई कंकणाई अण्णं पि हु एवमाइ कयं ॥२५॥२८०२॥ नाहचरिए लग्गम्मि समासन्ने चलिओ कुमरो कुमारिभवणाम्मि । बहुभंडथडपरियरिओ समत्थसयणेहिं संजुत्तो ॥२६॥२८०३॥
वजंतेणं मंगलतूरेणं जलहिसद्दगहिरेणं । बंदीहिं पढ़तेहिं नचिरबहुपायमूलेहिं ॥२७॥२८०४॥ एवंविहरिद्धीए जा पत्तो बहुघरस्स दारम्मि । ता कंचणमुसलेणं भालयले ताडिओ किंचि ॥२८॥२८०५॥ कंचणरवियाईहिं य अन्नेहिं वि ताडि तओ कुमरो । चंपाविऊण अग्गीसमन्नियं इंदकुमार पि ॥२९॥२८०६॥ पक्खिविय खंधदेसे वरघट्ट सासुयाए तो नीओ । माइहरे जत्थऽच्छइ सियपडपच्छाइया कुमरी ॥३०॥२८०७॥ दिन्नम्मि वयणउग्घाडणम्मि, उग्घाडियं तओ वयणं । अवरोप्पर नियंताण आगया लग्गवेल त्ति ॥३१॥२८०८॥ 'पुण्णाहं पुण्णाऽहं' जोइसिएणं सरे समुग्घुटे । गहिओ करो करेणं कुमरेणं तीए कुमरीए ॥३२॥२८०९॥
भमियाई मंडलाइं पयाहिणाए कमेण चत्तारि । तह उप्पयाहिणाए पुणो वि चत्तारि भमियाई ॥३३॥२८१०॥ ॐ तुराण निनाएहिं अविहवनारीण मंगलेहिं च । पाउलगीयसरेण य फुट्टइ व नहंगणं सहसा ॥३४॥२८११॥
बुड्ढाणाऽऽसीसाए जय-जयसद्देण बंदिविंदाणं । परियणहलबोलेण य फुट्टइ व नहंगणं सहसा ॥३५॥२८१२॥
३३२
१. भउचड जे० ।। २. "हिं परिजुत्तो का० ।।