________________
अटुम-नवमभवगहणाई
सिरिसंति- इय एवंविहए समत्तए वद्धावणए गुणोहजुत्तए । कुणइ कुमरस्स नामयं राया सव्वजणाभिरामयं ॥२०॥२७९७।। नाहचरिए गुण्णं गुणनिप्फण्णं जम्हा 'वजाउहं सुमिणयम्मि । दिटुं जणणीए अओ नाम वज्जाउहो होउ' ॥२१॥२७९८॥
एवं च वजाउहकयणामधिजो गिरिकंदरसमुष्टुिओ इव चंपयपायवो जाओ अटुवारिसिओ। समप्पिओ कलागहणत्थमुवज्झायस्स, वरिओ य सयमेवाऽऽगंतूण निरासयाहिं व सुकुलुग्गयबालियाहिं व सयलकलाहिं नियहिययदइओ दइओ। सव्व-कलापत्तटुं च जाणिऊण समप्पिओ उवज्झाएण नरवइणो । राइणा वि परमतुडेण सम्माणिओ गंध-मल्ल-वत्थाऽलंकारदब्वाईहिं उवज्झाओ । गओ य णियगेहं । कुमरो वि निरंतरकलापरिस्सम कुणतो पत्तो मयरद्धयराय-रायभवणं नवजोव्वणं । जाणिऊण य नवंगसुत्तपडिबोहियं कुमार वरिया नरनाहेण विसिटुकुल-रूव-जोव्वणकलाकलावाइसमेया
लेच्छिमई नाम रायवरकण्णया, कारावियं च महाविच्छड्डेणं पाणिग्गहणं । अवि य* गणिय पहाणलग्ग, णिमंतिओ सयलजणवयसमूहो । दिन्नं च विविहदाणं, गुरुदेवाणं, कया पूया ॥२२॥२७९९॥
वररयणनिचयमंडियकणयविणिम्मवियकलसनिम्मविया । रइया विचित्तवेई विवि हुल्लोएहिं चेचइया ॥२३॥२८००॥ वन्नवियाई दोन्नि वि, पमक्खियाई च अविहववहहिं । ण्हविऊण नियत्थाई सियवत्थाई विसिटाई ॥२४॥२८०१॥
* १. पनामधेयो पा० विना ।। २. लच्छिवई ७० ।। ३. हुल्लोवेहिं जे० त्रु० ॥ ४. चिंचइया त्रु०॥