________________
सिरिसंतिनाहचरिए
आपंडुरा य गंडा संजाया तीए तम्मि समयम्मि । अहवा वि निम्मलत्तं जायइ सप्पुरिससंगेणं ॥ १३ ॥ २७९०॥ सामायंति मुहाई उरयाणं अहव थडूढरूवाण । सप्पुरिसविद्धिसंदंसणेण कालउं (? कालु) हिया होई ॥१४॥२७९१॥ वियसंति लोयणाई ईसिं धवलुज्जलाई अह तीए । सप्पुरिसदंसणेणं अहवा वियसंति नयणाई ||१५|| २७९२॥
एवं च किंचि दंसियगन्भचिंधा सप्पुरिसपभावेण य असंजायबीभच्छरूवा सविसेसजणियलावण्णा पत्ता पसूइसमयं । पसूया य सुहंसुहेण नियदेहप्पहाकिरिणपसरपणासियगंभघरंधयारं सयलपरिचारियाजणनयणनलिणवियासयं दिणयंरं व ५ पुव्यदिसा दारयं । तं च दट्टुण अइवेयवसखलंतगइप्पयारपसरोल्हसंत-संजमिजंताहरुत्तरीयवत्थो सासभरनिभरहिययखलंतवयणपसरो समुद्घाइओ नरिंदवद्भावणत्थं परिचारियाजणो । बद्धाविओ य नरवई । अवि य'बद्धाविज्जसि सामिय ! जं देवी रयणमाल वरपुत्तं । पसरतकंतिपसरं अज्ज पसूया सुहं चेव' ||१६|| २७९३ ॥ तं सोउं नरनाहो हरिसवसुभिज्ज माणरोमंचो । आसत्तमकुलवित्तिं वियरइ बद्धावयजणस्स ||१७|| २७९४॥ ततो वद्धावयं आइसइ असेसमंडले राया । तव्वयणेण पवत्तं वद्धावणयं परमरम्मं ||१८|| २७९५ ॥ किंच जिरगहिरतूरसरपूरियनिन्भर अंबरंतरं, नच्चिरवाररमणिभरतुट्टिररसणामणिनिरंतरं । धाविरनरसमूहअवरोप्परघेप्पिरसीसवत्थयं, मुचिरगोत्तिबद्ध आसीसियनर-नारीण सत्थयं ॥१९॥२७९६॥
१. कालडुहिया जे० । कालंहिया का० ॥ २. 'गम्भहरं पा० ॥ ३. "जवहलरोमंचो जे० ॥। ४. पर रम्मं पा० ।। ५. 'गोत्तिबंध आसी' त्रु० ॥
अटुम-नवमभवग्गहणाई
३३०