________________
अटुम-नवम
सिरिसंति- तीसे य गन्भे अपराजियबलदेवजीवो अचुइंदत्तणाओ चविऊण समुप्पन्नो पुत्तताए । जीए य रयणीए सो नाहचरिए समुप्पन्नो तीसे गन्भे तीए रयणीए सा सुहपसुत्ता चोइसण्हं गयाइमहासुमिणयाण उवरि पन्नरसम सुमिणयं पेच्छइ ।
अवि य
अइखाममज्झदेस दोसु वि अंतेसु वित्थडमईव । बहुजालावलिकलियं पेच्छइ देवी महावज्जं ॥९॥२७८६॥ ताणि य दटुण चिंतियमिमीए- "अहो ! किमेयमचन्भुयं ?" ति चिंतमाणी गया नरवइसमीवं । अणुन्नाया य तेण निसन्ना नाणामणिरयणभत्तिचिंचइए पहाणभद्दासणम्मि ललाड-पट्टघडियकरकोरया य विन्नवइ, जहा'अइगरुयमहाजालाकलावकवलियदियंतराऽऽभोयं । चोद्दससुविणाणुवरि वजं दटुण पडिबुद्धा' ॥१०॥२७८७॥ तं च आयन्निऊण हरिसभरनिभरुभिज्जमाणरोमंचेणं भणियं नरवइणा, अवि य
'सयलपुहईए नाहो सत्तुमहाऽसुरखयंकरो धीरो । परमीसरियसमग्गो इंदो इव तुह सुओ होही' ॥११॥२७८८॥ ॐतओ सहरिसाए भणियमिमीए, जहा- 'देव-गुरुपसाएण एवं होउ' त्ति, भणमाणी समुट्ठिया देवी, गया य नियय
भवणे, सुहंसुहेणं च गडभमुबहइ । आपूरेते गन्भे नियंबबिंब इमीए वित्थरइ । सप्पुरिससंगमेण अहवा वित्थरइ सब्यो वि ॥१२॥२७८९॥ १. सुमिणयं नास्ति पा० जे० ।। २. णभित्ति पा० ।। ३. "सुमिणा का० ।। ४. हरिसनिभ° पा० ।। ५. पा विना आपूरते जे० का० । आऊरेते ३०॥