SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए अ च मे खीणघणघाइकम्मचक्कस्स झाणंतरियाए बट्टमाणस्स समुप्पन्नं भूय - भविस्स- वट्टमाणसमत्थपयत्थसत्थपयासयं केवलनाणं । सो य दमियारी पसाहियविजयऽद्धी समुप्पन्नचक्करयणो जाओ पडिवासुदेवो । तस्स य सयलंतेउप्पाणा मरा नाम देवी। तीसे य कुच्छिंसि समुप्पन्ना तुमं कणयसिरी नाम धूया । ता भद्दे ! तेणं वितिगिंछकम्मदोसेणं अणालोइय- अपडिकंतेण पत्ता तुमं कुलघरविओगं पिइमरणं च " । ता महाणुभावे ! थोवेण वि धम्मकलंकेणं महादुखाइं पाविति अवि य “पार्वेति महादुक्खं, थोवेण वि दुक्किएण इह जीवा । जह तुमए चिय पत्तं मा हु केरेज्जाहि तो एवं” ॥४२॥२६४६॥ एवं च सोऊण निव्विन्नकामभोगा बल-चक्कहरे विन्नवेइ, तहा य 'सामिय ! जइ थोवेण वि दुक्कयकम्मेण एरिसं दुक्खं । लब्भइ तो मज्झ अलं इमेहिं अइविसमरूवेहिं ॥४३॥२६४७॥ अच्चदुरंतेहिं बहुवेरपरंपराइहेऊहिं । भोगेहिं अओ मुंचह पव्वज्जं जेण गेहामि ॥४४॥२६४८॥ तेहिं वि सा पडिभणिया ‘होउ अविग्धं इमम्मि तुह अत्थे । किं पुण सुभगं नगरिं वच्चामो संपयं ताव ॥४५॥२६४९॥ तत्थ सयंपभसिरिजिणवरस्स पासम्मि जेण पव्वज्जं । दावेमो तुह भद्दे ! महाविभूईपबंधेणं' ॥४६॥२६५० ॥ १. तो पा० का० ॥ २. करिजाह ० | करिजाहु का० ॥। ३. गिण्हामि पा० विना || कणयसिए पुव्यजम्मवृत्तंतं ३०९
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy