________________
सिरिसंतिनाहचरिए
वरसुरहिवारिपुण्णं कय कंठगुणं सरोरुहपिहाणं । सियकुसुममालियंगं पेच्छइ तइयं महाकुंभं ||४०|| २६४४॥ तं च सुमिणयतियं दद्दूण ससज्झसा समुट्ठिया देवी । साहिओ य मम सुविणयवइयरो । तओ मंए पहरिसवसुप्फुल्ललोयणजयलेण भणियं- 'देवि ! पणयसामंतकिरीड कोडिमणिमसिणियपायपीढो ते पुत्तो भविस्सइ' । तीए वि 'देव - गुरुपसाएण एवं होउ 'त्ति अभिनंदियं मे वयणं । पसूया य कालक्कमेणं सुरकुमारोवमं दारयं । तेण य गन्भत्थेण 'मए विसेसेण सत्तणो दमिय' त्ति कोउं कयं मे दारयस्स नाम दमियारिति । अग्भत्थसमत्थकलाकलावो य पत्तो नवजोव्वणं, परिणाविओ य मए अंणेगाओ विज्जाहरबालियाओ, भुंजए उदार भए । अन्नया य तत्थ विजए विहरमाणो एगम्मि महानयरे समोसरिओ भयवं संतिजिणो, बंदिओ य मए तत्थ गंतूण भयवं, धम्मदेसणं च सोऊण संजायचरणपरिणामेण विन्नत्तो मए संतिजिणवरो- 'भयवं ! जाव दमियारिं रजे अभिसिंचामि ताव तुम्ह पायमूले सव्यविरइपडिवत्तीए सहलीकरिस्सामि माणुसत्तणं' । भयवया भणियं - 'भद्द !
'दब्भऽग्गलग्गजललवतरले मणुयत्तणम्मि नरनाह ! । मा काहिसि पडिबंधं गिहे गओ तुच्छभोगेसु' ॥ ४१ ॥२६४५ ॥ अहमवि 'माइटुं भयवया तं काहामि त्ति भणिऊण गओ सगेहं । अहिसित्तो य दमियारी नियेयरजे । एवं च रजत्थं काऊणणिक्खतो हं भयवओ समीवे । गहियदुविहसिक्खो य पडिवन्नो एत्थ पव्वए संवच्छरियं महापडिमं ।
१. मए हरिस जे० ।। २. काऊण कयं जे० ॥। ३. अणेगविज्जा पा० ।। ४. सहिं का० ॥ ५. नियरजे जे० ॥
कण
पुव्वजम्मवृत्तंतं
३०८