________________
सिरिसंतिनाहचरिए
湖湖和花巷
कणयसिए
अन्नम्म य दिणे चलिया सच्चजसस्स भयवओ बंदणत्थं । अंतराले य चामीयरविणिम्मवियभित्तित्थललग्गपवररयणकिरिणसमुज्जोवियदसदिसावि भायवर विमाणमज्झट्ठियप्पहाणाऽऽहरणविभूसियदिष्पंत कंतविज्जाहरजुवलयरूव वामोहियहि पुब्बजम्मवत्तंतं यया पडिनियत्ता । तस्स य वितिगिंछादोसस्स अणालोइयपडिक्कंता कालं काऊण इहेव जंबुद्दीवे दीवे पुव्वविदेहे रमणिविजए वेयड्ढपव्वए अत्थि सुमंदिरं नाम नयरं । जं च वरपोत्थयं व सुवण्णोवसोहियं भारहं व पंडेवजर्णचरिओबरेहिरं, रामायण व रामविसिटुकीलापहाणं, विउसजणत्थाणं व विज्जाहराणुगयं, गयकुलं व रयण- कोडिबिराइयं ति । तं परिपालइ राया महंतसामंतपणयपय कमलो। नामेण कणयपुज्जो पुज्जो नीसेसलोयस्स ।। ३६ ।। २६४० ॥ तस्सत्थि वरा भज्जा रइसमरूवा पहाणगुणजुत्ता । नामेण वाउवेगा तीसे पुत्तो य कित्तिधरो ||३७||२६४१॥ सो य अहं ति । मम य महादेवी अणिलवेगा णाम । सा य अन्नया कयाइ पहाणसेज्जापसुत्ता पेच्छए तिन्नि महासुमिणाई | जहा
थोर-थिर-दीहसुंड-पलबपुच्छं विसाणसोहिल्लं । पट्टत्तियपसरियदाणपसरमह नियइ मायंगं ||३८|| २६४२ ॥ ससि - कुंदकंतिधवलं तिक्खविसाणोवसोहियं रुइरं । उत्तुंगथोरखधं पेच्छइ वरगोबिसं बिइयं ॥ ३९॥२६४३ ॥
१. वितिमिच्छादो पा० का० ॥ २. पंचज पा० ॥। ३. "णपवरचरि" जे० ॥ ४. पिच्छइ त्रु० ॥
69
३०७