SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सिरिसंति कणयसिरीए संजमग्गहणं नाहचरिए पडिवजई एसा वि हु तव्वयणं, तो इमेहिं सा नीया । पवरविमाणारूढा रम्माए सुभगनयरीए ॥४७॥२६५१॥ तत्थ य अणतसेणेणं अणतविरियजुत्तेणं सद्धिं पुब्वमेव दमियारिपेसिए विजाहररायाणो जुज्झमाणे पासंति, सुघोसं विज्जुदाढं च । तत्थ य महासंगामो वट्टई, अवि यतिक्खसरपसरछाइयनहंगणं जक्खरक्खसाइण्णं । उक्कुढ़ि-सीहनाइयहलबोलिज्जंतदिसिविवरं ॥४८॥२६५२।। तिक्खखुरुप्पुक्कत्तियनरसिरकमलोहमडियधरित्तिं । आमिसलुद्धमहासिवफेक्कारवभीसणायारं ॥४९॥२६५३।। तं च तारिस द?ण ते बल-चक्कहरा तेहिं विजाहरेहिं सह संगाम काउमाढत्ता । खणंतरेण य हतूण ते विजाहरे पविट्ठा नयरिं । आणामियसयलसामंता य पत्ता अद्धविजयाहिवत्तं बल-केसवत्तं च । किंचवरफलिहसरिसवन्नो नीलंबरधारओ सुतालज्झओ । हल-मुसलाउहजोही ताणं जेडो बलो बलवं ॥५०॥२६५४॥ वरइंदनीलवन्नो पीयबरधारओ सुगरुलज्झओ । गय-संख-चक्क-सारंगधारओ केसवो बीओ ॥५१॥२६५५॥ तओ सोलससहस्समउडबद्धमहानरिंदपणयपायपंकया जाव उदारे भोए भुंजमाणा अच्छंति ताव समोसरिओ तत्थ * भगवं सयंपभजिणवरो । एत्थंतरम्मि य समागओ पडिहारो । तेण य आबद्ध करयलंजलिणा विन्नत्तं जहा- 'देव ! द्वारे जिणपउत्तिनिवेयओ चिटुइ' । राइणा भणियं- 'लहं पवेसेहि' । पवेसिओ य पडिहारेण । तेण वि आगंतुण विन्नत्तं जहा ३१०
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy