SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए छटु-सत्तमभवग्गहणाई तो तेहिं वि पडिभणियं 'को वा वि हु होहिई पयंगो त्ति । नजिही, किंच अहवा णिउत्तगा वी पसंसाए' ॥३६॥२५२६॥ इय वुत्तो नरनाहो कोववसायंबभिउडिभासुरिओ । पभणइ रे ! रे ! दुढे मारह भूगोयरे एए' ॥३७॥२५२७॥ तं निसुणिऊण विजाहरेहिं सहस त्ति दो वि आवरिया । विजाहरमायाहिं करेंति नाणाविहे रूवे ॥३८॥२५२८॥ एत्यंतरम्मि बल-केसवाण विजाहिं अह उवटुवियं । विजाहरबलमउलं अभिट्ट इयरसेन्नस्स ॥३९॥२५२९॥ दोण्ह वि बलाण दप्पुद्धराण नियसामिकालुद्धाण । सहस चिय संजायं महाहवं भीसणसरूवं ॥४०॥२५३०॥ अवि - ५ घोरुत्तावलवज्जियतूर, तूरायन्नणतोसियसूरं । सूरायड्ढियदारुणखग्गं, खग्गोवाडियमाणववरगं ॥४१॥२५३१॥ वग्गिर-णच्चिर-कुप्पिरजोहं, जोहविमुक्कसुभीसणसत्थं । सत्थखणक्खणजायहुयासं, जायहुयासणतासियसिद्धं ॥४२॥२५३२॥ सिद्ध-सुरा-ऽसुरदिन्नपसंस, दिन्नपसंसपहटियरायं। रायखुरुप्पनिवाडियचिंधं, चिंधयचच्चियमेइणिवीटं ॥४३॥ति॥२५३३॥ एयारिससंगामे वित्ते ण अभग्गय पि तं सेन्नं । बल-केसवाण जायं परम्मुहं ईसि पहरहयं ॥४४॥२५३४॥ तं ददुणं दोन्नि वि आसार्सेता तयं नियं सेन्नं । आवडिया जमराय व्य दो वि ते इयरसेन्नस्स ॥४५॥२५३५॥ इय विजाहरजुझं विजाबलदप्पिएहिं दोहिं पि । विजामायाविहियं खणेण अइंसणं नीयं ॥४६॥२५३६॥ १. उबटुिउँ का० ।। २. पहिडिय' का० । पहिदुय जे० ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy