________________
छ?-सत्तमभवग्गहणाई
सिरिसंति- 'भो ! भो! णिसुणह लोया! मा भणिहह चोरियाए नीय त्ति। दमियारी वि हु निसुणउ निजइ एसा तुहं कन्ना ॥३३॥२५२३॥ नाहचरिए कणयसिरी णामेणं, अणतविरिएण भाइसहिएणं । सो एउ जस्स कस्स वि सत्ती विणिवारि अत्थि' ॥३४॥२५२४॥
एवं उग्घोसिऊण विजाविगप्पियमहाविमाणारूढा वचंति णहयलेणं । तं च सोऊण दटुण य दमियारिणा अवन्नाए - पेसिया विजाहरभडा, जहा- 'भो ! ते दुटुभूमिगोयरे विणासेऊण लहुं कन्नयं नियत्तेह' । गया विजाहरा । एत्थंतरम्मि
उप्पन्नाणि तेसिं हल-मुसल-संख-गयाईणि रयणाणि । पत्ता य विजाहरा, महारयणपहावपराजिया गया य दमियारि-५, समीवं । साहति य तस्स तप्पभावं । तओ दमियारी तं निसामिऊण कोववसतडियभिउडितिवलीतरंग- भंगुरभालवट्ठो करघायवियारियधरणीतलो 'अरे ! रे ! केरिसं माहप्पं भूमिगोयराणं' ति भणमाणो सयमेव विज्जाहरबलसमन्निओ पत्तो ताण समीवं । तं च एजंतं दटुणं 'हा अजउत्त ! हा अजउत्त !' त्ति भणमाणी भयवसथर-थरायमाणसब्गा मुच्छिय
ब्ब संजाया कणयसिरी । तओ समासासिया तेहिं—'देवि ! मा बीहसु त्ति, खणमेत्तेण चेव पराजियं पेच्छ रायाणं, ति * भणमाणा डिया परबलसम्मुहा । सम्मुहे य दटुण भणियं दमियारिणा, अवि य
'भो भो भूमीगोयर ! मा मह कोवाणले पयंगत्तं । पडिवजह, ता मुंचह मह कन्नं धरह नियजीयं ॥३५॥२५२५॥
१०
२६८
१. भो नास्ति जे० ।। २. "णासिऊण जे० का० ।। ३. "या य गया दमि का० विना ।।