________________
सिरिसंतिनाहचरिए
साहि अपराजिया ऽणतविरियाणं कुल - सील-रूवागमे' । तओ अपराजिओ भणिउमाढत्तो, जहा - 'सुणसु अणंतविरियगुरं, अवि
मयणो इव रूवेणं, विज्जाए सुरगुरु ब्ब पच्चक्खो। सव्वकलाऽऽगमकुसलो, बलेण नऽन्नो समो तस्स ॥२८॥२५१८॥ चाई सूरो सुहओ अन्नो हईए तारिसो नऽत्थि । इय सोऊणं बाला सहसा रोमंचमुव्यहइ ॥ २९॥२५१९॥
तओ अपराजिएणं भणिया – ' जइ देवि ! तुज्झ पडिहाइ तओ अपराजिया -ऽणतविरिए दंसेमो इहाऽऽणेऊण, जओ अत्थि अम्हाण सत्ती' । तीए लवियं - 'जइ एवं, तो ' दंसेह मे ते महाणुभावे' । तओ दंसियमिमेहिं नियरूवं । दण य भणिउमाढत्ता, अवि य
'अज्जप्पभिदं तुह चलणकमलसुस्सूसिगा अहं सामि ! | आणा-णिद्देसकरी जं कायव्वं तमाइसह' ॥३०॥२५२०॥
अतविरिओ 'जइ एवं एहि जामु णियणयरिं' । जंपइ इमी वि 'पभवह पाणाण वि मज्झ अवियप्पं ॥ ३१॥२५२१ ॥ किंतु इमो मज्झपिया विजाबलदप्पिओ अओ तुम्ह । काही सरीरपीडं अओ न पेच्छामि निरवायं' ||३२||२५२२॥
एवं च जंपमाणी भणिया इमेहिं, जहा - ' मा एत्थत्थे संकं करेहि, जओ अम्हे समत्था नरेंदं जेउं, अन्नं वा माणवं, तामा मणयं पि मम्मि आसंकं काहिसि । एवं च जंपिया मयणवसपरवसा पत्थिया । तओ पोक्कारियमिमेहिं, अवि य
१. साहेह का० ॥ २. दंसेहि त्रु० ।। ३. भावा का० ॥। ४. परावसा त्रु० विना ।।
१०
छटु-सत्तमभवग्गहणाई
२६७