________________
छटु-सत्तमभवग्गहणाई
सिरिसंति- तं च एजमाणं दटुणं अत्भुडिओ दमियारी, दिन्नं य रयणमयं सिंहासणं । न य तत्थ उवविसइ, परं अदिन्ने नाहचरिए रूसइ । उवविट्ठो उदगपरिफोसियाए नियभिसियाए, पुच्छइ य दमियारिं रज्जे य रटे य कुसलोदंतं । नारओ वि
पुच्छिओ दमियारिणा-'भयवं ! महारिसि ! कहेहि जइ किंचिं नहयलचारेण परिब्भमंतेण अउव्वमच्छेरयभूयं दिटुपुव्वं'। तओ णियसमीहियसंपजंतहरिसभरणिभरेण जंपियं नारएण, अवि य'जइ पुच्छसि राय ! तुम सचं तो एत्थ जीवलगम्मि । बब्बरि-चिलाइनाडयसमप्पहं णाडयं नऽत्थि ॥९॥२४९९॥ सुभगाए नयरीए अणंतविरियस्स पायमूलम्मि । दिटुं मए नराहिव ! तत्थगएणाऽऽसि णचंतं ॥१०॥२५००॥ किंवा वि राय ! तविरहियस्स विजाहिं तुज्झ बलियाहिं ? । अप्पडिहयाए आणाए किंव? किंवा वि रज्जेण? ॥११॥२५०१॥ किं वा वि जीविएणं इमेण नरनाह ! एत्थ संसारे । तम्हा आणेहि तयं' इय वोत्तुं जाइ गयणेण ॥१२॥२५०२॥
नारया य सव्वकालं सव्यखेत्तेसु वासुदेवाणं भवंति । दमियारिणा वि पेसिओ दूओ सुभगाए अणतविरिया-१० *ऽपराजियाण समीवे । तेण य पडिहारनिवेइएण पवितुण भणियं, अवि य
'भो भो पत्थिव ! निसुणह रयणाणि हवंति रायगामीणि । ता अप्पिजउ एयं सुणाडयं किं व बहुएण? ॥१३॥२५०३॥
१. °ण उदिओ पा० ।। २. इत्थ त्रु० ।। ३. य का० ।। ४. °णाडियं पा० ।।