________________
सिरिसंतिनाहचरिए
छटु-सत्तमभवग्गहणाई
एवं कहिऊण साहणोवायसामग्गिं गओ वेयड्ढे । इयरेसिं च अस्थि दुवे चेडियाओ बब्बरि-चिलाइनामियाओ साइसयगीय-नट्टसुपरिणिट्ठियाओ । तेसिं पुरओ विविहेहिं सरविसेसेहिं नवनट्टरसेहिं अभिणयविहाणेहिं य गायमाणीओ णच्चमाणीओ अहिणयमाणीओ ते अञ्चत्थं रंजंतीओ चिटुंति । ते य तासिं नाडए अचंतमोहिया सुहासणवरगया अच्छंति, एत्थंतरम्मि यभिसिय-गणेत्तिय-बंभक्खसुत्त-जडमउडभूसियाऽवयवो । गहियतिदंडकरग्गो केलीकंदप्पगयचित्तो ॥२॥२४९२॥ दाऊण दक्खिणं सो मग्गइ कलहं सहावओ चेव । आयासगमणलद्धी-संवरणा-5ऽवरणिपरिकलिओ ॥३॥२४९३॥ कंचणपाउयकयपायभूसणो सव्वरायगेहेसु । हिंडतो य कमेणं संपत्तो नारओ तत्थ ॥४॥२४९४॥ सो य बब्बरि-चिलाइनाडयवक्खित्तचित्तेहिं न गोरविओ । तओ सहसा कोवेण धमधर्मितो चिंतिउमाढत्तो, अवि य"बब्बरि-चिलाइवरणाडएहिं अचंतसाइसइएहिं । अक्खित्ताऽमी पावा न मुणंति ममं पि आयायं ॥५॥२४९५॥ ता तह करेमि जह सिं होइ विओगो इमाहिं दोहिं पि" । इय चिंतिऊण सहसा उप्पयइ नहंगणे एसो ॥६॥२४९६॥ १० गच्छइ वेयटनगे दमियारिणराहिवस्स पासम्मि । विजाहराहिरायस्स विजयतिक्खडभोगिस्स ॥७॥२४९७॥ बहुविहविजाबलदप्पियस्स नीसेसकलपहाणस्स । चक्काईसत्थाणं पइणो पडिवासुदेवस्स ॥८॥२४९८॥
१. काऊण त्रु० ।। २. चिंतेउ त्रु० ।। ३. 'डभोइस्स पा० विना ।।