SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ मायंदिदारयाणं कहाणयं सिरिसंति- "अइदुलहा पव्वजा एसा संसारमज्झयारम्मि । पडियाणं पाणीणं जिणिंदचंदेहिं जा दिवा ॥४९८॥२३१५॥ नाहचरिए जायंति ताव दुक्खाई, ताव रागाइणो वियंभंति । कम्मस्स ताव पभवो, ता जम्मपरंपरा एसा ॥४९९॥२३१६॥ ता हुंति आवईओ, विडंबणाओ य ताव लभंति । ताव य दीणाणि णरा पुरओ अवराण जंपंति ॥५००॥२३१७॥ ताव य किलेसबहुलो घोरो संसारसागरो एसो । जाव न लब्भइ एसा पव्वजा निम्मलसरूवा ॥५०१॥२३१८॥ जिणनाहपसाएणं सकम्मविवरेण चेव तुडभेहिं । लद्धा एसा संपइ आसन्ना सिद्धिपुरिवसही ॥५०२॥२३१९॥ किंतु इहं कायब्बो जत्तो मोत्तुं पमायलेसं पि । जइ कह वि वयं घेत्तुं वंछिज्जंती पुणो विसया ॥५०३॥२३२०॥ तो संसारसमुद्दे णिवडंति जिया अणोरपारम्मि । जह मायंदीपुत्तो पडिओ जिणरक्खिओ णाम ॥५०४॥२३२१॥ जे पुण विसएसु णरा णिरावयक्खा लहंति ते सोक्खं । जह मायंदीतणओ सुहिओ जिणपालिओ जाओ"॥५०५॥२३२२॥ एत्वंतरम्मि करकमलमउलमउलं सिरम्मि काऊणं । सो अमरदत्तसाहू पुच्छइ परमेण विणएण ॥५०६॥२३२३॥ 'भयवं ! के तुडभेहिं मायंदीदारया इमे कहिया ? । इत्थं सुसाहुधम्मे अन्नयवइरेगसंजुत्ता' ॥५०७॥२३२४॥ - अह भणइ तओ सूरी पक्खुभियसमुद्दसद्दगंभीरो । 'सुणसु इमं जह कहियं भविस्समक्खाणयं समए' ॥५०८॥२३२५॥ “अत्थेत्थ जंबुदीवे भारहखंडस्स मज्झयारम्मि । अंगानामपसिद्धो सुजणवओ धण-कणाइन्नो ॥१॥२३२६॥ १. एत्वं पा० विना || २. अत्वित्व जे० का० । एतत् कथानकं ज्ञाताधर्मकथानाम्नि षष्ठे अङ्गसूत्रे वर्णितमस्ति ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy