________________
सिरिसंतिनाहचरिए
अत्तेडिऊण जव-सरिसवेहिं काउं वसम्मि आरुहिया । वडवापट्ठीए लहुं संचलिओ अग्गए काउं ॥ २८०॥२०७५ ॥ या विपिओ तं अणुवयई जा पओलिदारंते । उग्घाडावेइ तयं गएसु तेसुं ज्यावेउं ॥ २८१ ॥२०७६ ॥ इणियो गेम्मिं हरिस - बिसाएहिं आउलिज्जतो । मित्ताणंदं पि इमा भणइ 'समारुहसु वडवाए' ॥ २८२ ॥२०७७ ॥ सो जंपइ 'खणमेक्कं पाएहिं चेव हं गमिस्सामि' । सीमासंधीए पुणो पभणइ सा 'किं न आरुहसि ? ' ॥ २८३ ॥ २०७८॥ जंप इयरो वि 'तुमं न मया नियकारणेण आणीया । किंतु मह अत्थि मित्तो नामेणं अमरदत्तो त्ति ॥ ३८४॥। २०७९ ॥ सो वइयरेण इमिणा पडिछंदं तुज्झ संतियं दट्टु । कामावत्थं पत्तो तेण मए ववसियं सव्वं ॥ २८५॥२०८०॥ मित्तस्स कलत्तेणं समयं एगम्मि वाहणे नेय । आरुहिऊणं जुत्तं, तेण अहं जामि पाएहिं ॥ २८६ ॥२०८१ ॥ सा अमरदत्त नामं सोउं अइहरिसिया विचिंतेइ । “अहह ! महापुरिसत्तं एयस्स महाणुभावत्तं ॥ २८७॥२०८२ ॥ तह मित्तवच्छलत्तं परोवयारेक्क करणरसियत्तं । मज्झ वि सफलं जम्मं जं संजुत्ता मि एएहिं ॥२८८॥२०८३॥
विहु कलंकलंभो जाओ मह पुव्वदुकयकम्मेहिं । तह वि कयत्था जाया सुपुरिसरयणाण जोएण” ॥ २८९ ॥ २०८४ ॥ इय एवमाइचित्तं अक्खंडपयाणएहिं भावेंती । पाडलिपुत्तस्स बहिं मित्ताणंदेण सा णीया ॥ २९०॥२०८५ ॥
१. पुणो भणइ इमा किं का० ॥ २. भावंती का० ॥
मित्ताणंदाईणं कहाण
२२५