________________
सिरिसंतिनाहचरिए
पेल्लेइ अमरदत्तो, मित्ताणंदो, पडिच्छए पुरओ ।
अमरदत्तकरघायपेल्लिया जाइ उल्ललिउं ॥ ६७ ॥ १८००|| म्म वडे उल्लंबियमयपुरिसमुहम्मि झत्ति पविसरइ । उन्नइया तं दद्रु मित्ताणंदो सुविम्हइओ ||६८ || १८०१ || हसइ, तओ मडएणं भणिओ 'मा हससु थोवदियहेहिं । उल्लंबियस्स तुज्झ वि इहेव नग्गोह साहाए ॥ ६९ ॥। १८०२ ।। पविसेहि मुहम्मि दुयं अडोलिया नऽत्थि एत्थ संदेहो' । तं सोउं भयभीओ सहसा उक्कंपिओ हियए ॥ ७० ॥ १८०३॥ भणइ य 'वच्चामु गिहं', पडिभणिओ अमरदत्त कुमरेण । 'किं न रमिज्जइ ?' 'लीणा मडयमुहे झट्टिया एसा ' ॥ ७१ ॥ १८०४ ॥ ५ सोप 'अन्ना विहु अम्हाणं अत्थि घिचिया रम्मा' । 'तह वि हु गम्मउ गेहं' मित्ताणंदेण पडिभणिओ ॥ ७२ ॥ १८०५ ।। एवं च अमरदत्तो कीलाओ नियत्तिउं गओ गेहं । भुत्तुत्तरम्मि पुणरवि मिलिया ते दो वि वरमित्ता ॥ ७३ ॥ १८०६ ॥ जा उब्बिग्गं पेच्छमित्ताणंदं तओ भणइ इयरो । 'किं मित्त ! दीससि तुमं कीयाण वि उक्किओ चेव ॥ ७४ ॥ १८०७ ॥ किं मुटु तुह केण वि सव्वस्सं?, वंचिओव्व केणाऽवि ? । किं वा किंपि विरूवं भणिओ केणाऽवि दुट्टेण ? ॥ ७५ ॥ १८०८ ।। किंवा वि मयच्छी चित्तं कीए वि अवहियं तुज्झ ? । परिभविओ वा केण वि ?, किं वा मरणस्स बीहेसि ? ॥ ७६ ॥ १८०९ ॥ ता कह अकहणीयं जइ नवि' तं जंपए तओ एसो । 'किं मित्त ! लवसि एयं अघडंत मज्झ विसयम्मि ॥७७॥। १८१०।। जेण पिइ माइ-भगिणी -भज्जा-भायाइयाण सव्वाण । कीरइ जंपि रहस्सं, न रहस्सं तंपि मित्ताण ॥ ७८ ॥ १८११ ॥ १. पेल्लइ य अम पा० ० ।। २. सालाए त्रु० ।। ३. झटिया का० । झट्टिया जे० ॥ ४. धिंचिया त्रु० ॥
मित्ताणंदाईणं कहाणय
२०१