________________
सिरिसंतिनाहचरिए
S+E+E+2+2+3+2+20
बद्धाविओ य राया पियंगुलइयाए दासचेडीए । परितुट्ठो नरनाहो तीसे दाणं बहुं दाउ ॥१२॥१७४५॥ वद्धावणयमहूसवमाइसइ समत्थणिययरज्जम्मि । रायाऽऽ एसेण तओ बद्धावणयं कह पवत्तं ? ॥१३॥१७४६ ॥ वज्रए तूरु अइगहिरघणसद्दयं, नच्चए पाउलं निहयधरनिद्दयं ।
दिए चडुलतो खारगुरुघट्टयं, 'जय-जया' सद्दि आसीसए भट्टयं ॥ १४ ॥ १७४७ ॥ चट्टसंघाउ तैप्पिज्जए सायरं एइ गहियऽक्खयं थीजणं नायरं ।
दिज्जए भत्त-पोत्ताइयं दाणयं किज्जए रायलोयस्स सम्माणयं ||१५||१७४८ ॥
इस वित्तमिवद्धावणयम्भि उचियसमयम्मि । विहियं च पउमकेसरनामं सुमिणाणुसारेणं || १६ | १७४९ ॥ अह वढतो कमसो संपत्तो जाव अटुमं वरिसं । ताव कलायरिएणं कलाओ गिण्हाविओ सिग्धं ||१७|| १७५०।। पत्तो य जोव्वणम्मिं जा ता परिणाविओ नरवरेणं । कन्नाओ तओ भुंजइ जुवरायत्ते डिओ भोए ॥१८॥१७५१॥ अह अन्नया कयाई नरनाहो निययमत्तवारणए । देवीए समं चिटुइ कीलंतो विविहकीलाहिं ||१९|| १७५२ ॥ चिहुरे समारयंती देवी ससिकिरणनिम्मलं रुइरं । पलियं दहुं जंपइ 'पिययम ! दूओ समायाओ' ॥२०॥१७५३॥
१. चटुल" जे० का० ॥ २ तोक्कारगु पा० । "तोखारगु' जे० ॥। ३. तुप्पि पा० । तुपि का० ॥
#505050508
मित्ताणंदाईणं कहाणय
१९६