________________
चउत्थ-पंचमभवग्गहणाई
सिरिसंति- भाऽऽसीवायलाभाणतरं च णिविटुा तदंतिगे । दिन्नो य तेहिं धम्मोवएसो, अवि यनाहचरिए
“पचासन्नं नाउं मरणमहाकरिवरस्स भयमउलं । जं न वि करिति जत्तं जीवा, तं मोहमाहप्पं ॥१॥१६७५॥ * मोहमहागहगहिया गुरुवयणं निम्मलं सुणता वि । जं न हणंति पमायं, तं मन्ने कालदटु व्व ॥२॥१६७६॥ ता भो महाणुभावा ! मोत्तूण पमायसत्तुसंबंध । उज्जमह भावसारं धम्माणुटुाणकिरियासु" ॥३॥१६७७॥
एवं च सोऊण पुच्छियमिमेहिं – 'भयवं ! केत्तियमम्हाणमाउ सेसं ?' ति । भयवया वि समाइटुं जहा – 'भो' * महाणुभावा ! छव्वीसं दिणा सेसा तुम्हाणमाउयस्स' त्ति । तओ जलगयाऽऽमयमल्लग पिव विसीयमाणगत्तेहिं
भणियमिमेहि* 'रजसुहमोहिएहिं न कया अम्हेहिं सव्वविरइ त्ति । इण्हिं आउयसेसा किं काहामो वयं नाह ! ? ॥४॥१६७८॥
विसयासानडिएहिं गमिओ अम्हेहिं एत्तिओ कालो। एण्हिं एत्तियजीया कह काहामो वयं सामि ! ? ॥५॥१६७९॥ * हा हा ! पमत्तयाणं कह सयलं जीवियं गयं अम्हं ? । गहिया न सव्वविरई जा दारइ सव्वदुक्खाई' ॥६॥१६८०॥ १०॥
एवं च विलवंता भणिया चारणमुणीहिं-'भो भो ! मा विलवह, करेह संपयं पि सव्वविरई, अज्ज वि ण किंचि णटुं। *जओ सव्वसावजविरयाणं न एगदिवसमवि थोवं,' भणियं च
१. च उवविद्या जे० ।। २. विलंबह त्रु० का०।।