________________
सिरिसंतिनाहचरिए
“एगदिवसं पि जीवो पव्वज्जमुवागओ अणन्नमणो । जइ वि ण पावइ मोक्खं अवस्स वेमाणिओ होइ " ॥ ७ ॥ १६८१ ॥ ऐयं च निसामिऊण भत्तिम्भरणिन्भरा वंदिऊण मुणिवरं गया नियनियगेहेसु, पारद्धाओ अट्ठाहियामहिमाओ जिणाययणेसु, डाविया य णिय- णियपुत्ता रजेसु, काऊणं य अभिनंदण-जगनंदणमुणिसमीवे सव्वसंगपरिच्चायं पडिवन्ना य पाओवगमणं । एत्थंतरम्मि य सिरिविजओ भवियव्ययानिओगेण कहिंचि सुमरिऊण नियजणयजणद्दणरिद्धिबलसमुदयं नियाणं करेइ, अवि य
" जइ मह इमस्स तव -संजमस्स चिण्णस्स अत्थि किंचि फलं । ता आगमिस्सकाले अहमवि होज्जामि तेण समो” ॥ ८॥ १६८२ ॥
एवं च इमो कयनियाणो, इयरो अकयनियाणो दो वि कालसमए कालं काऊण उप्पन्ना पाणए कप्पे नंदियावत्त-सुत्थियावत्तविमाणेसु दिव्वचूल-मणिचूलाभिहाणा बीससागरोवमट्टिइया देवा । तत्थ य पवरमणिविणिम्मियमहापल्लंकोवरिनिवेसियनवणीयसमफासतूलीपच्छायणपडोवरि विणिवेसियदुकूलंतराले अंगुलासंखेयभागमेत्तं तणुं गिण्हंति, अंतोमुहुत्तमेत्तेण य तीसइवरिसप्पमाणपुरिस व्व जाया, ऊसारित्ताण य पडं जाव उबविट्ठा ताव जय-जयावियं १० तियसमागहेहिं, अवि य
१. एवं का० ॥ २. तीसयव जे० पा० ॥
चउत्थ-पंचमभवग्गहणाई
१८६