________________
सिरिसंतिनाहचरिए
पारणनिमित्तं गोयरचरियासमोइण्णो समागओ अमियतेयभवणे एगो महामुनी । तं च दण हरिसविसट्टंतवयणनयणवससमुब्भिज्जंतरोमंचेणं अब्भुडिओ सपरियणेणं अमियतेएणं तयभिमुहं च गंतूण तिक्खुत्तो पयाहिणं काऊण वंदिओ भावसारं । बंदिऊण य पडिलाभिओ सव्वरससमग्गेणं मणुन्नेणं किमिच्छिएणाऽऽहारेणं । एत्थंतरमि तस्स महातवसिस्स माहप्पेणं पत्त-वित्त-चित्त- सुद्धदाणाओ य पाउन्भूयाई पंचदिव्याई, अवि यकुंकुम-कत्थूरियबहलु कप्पूराइविसिडु । सिरिचंदणसम्मीसियउ गंधोदउ परिवुडु १ || १ || १६७१॥ सुरगणकरसह करनियरपरिसंवलियसुसोह । निवडइ महयररुणरुणिय कुसुमहं वुट्टी अमोह २ || २ || १६७२॥ पंचवण्णवररयणकरसक्काउहसुविभत्तु । पडइ विमुक्कउ सुरगणेहिं रयणहं नियरु विचित्तु ३ || ३ || १६७३ ॥ चेक्खे सुरेहिं किउ दाणपसंससमेउ ४ । बाइउ दुंदुहि गयणयलि बारसतूरसभेउ ५ ॥ ४ ॥ १६७४ ॥ खमगमहारिसी विनिग्गओ, गेहाओ अमियतेयनरनाहो वि "अहो ! अहं पुन्नभाइ " त्ति मन्नमाणो णिविट्ठो सीहासणे । एवं च बहूणि वाससहस्साणि रज्जसुहमणुभविऊण कयाइ दो वि अमियतेय - सिरिविजया गया नंदणवणे, वंदियाई १० सासयचेइयाई । कोउगेण जाव नंदणवणदंसणसुहमणुहवंता परिभमंति ताव विवित्तप्पएसे कणयसिलायलोवविट्ठा विउलमइ-महामइनामाणो दिट्ठा दोन्नि चारणमहामुणिणो । ते य दट्टूण तिपयाहिणपुरस्सरं बंदिया भावसारं, धम्मला
१. दृश्यतां पृ० १२७ पं० २ ।।
चउत्थ-पंचमभवग्गहणाई
१८४