________________
चउत्थ-पंचमभवग्गहणाई
सिरिसंति- उववन्ना वरतियसा भोत्तूण सुहं अणोवमं तत्थ । तत्तो चूया कमेणं महाविदेहम्मि ते सिद्धा ॥६२॥१६६४॥ नाहचरिए इय एसो सो धणओ विजाहरराय ! अक्खिओ तुज्झ । ता धम्माणुटुाणं निरंतरं कुणसु किं बहुणा?" ॥६३॥१६६५॥
* 'इच्छामो अणुसटुिं' भणमाणो नमइ चारणपएसु । सिरिअमियतेयराया भत्तिभरोणमियसिरकमलो ॥६४॥१६६६॥ चारणमुणिणो वि नहं तमालदलनियरसामलच्छायं । उप्पइया गयणयलं तवमाहप्पं पयासिंता ॥६५॥१६६७॥
एवं सिरिविजय-अमियतेया नर-विजाहराहिवा विसयसुहमणुहवंता वरिसे वरिसे तिन्नि महिमाओ करेमाणा कालं ५ गर्मति, अदि यदो सासयजत्ताओ, तत्थेगा होइ चेत्तमासम्मि । अट्ठाइया य महिमा, बीया पुण अस्सिणे मासे ॥१॥१६६८॥ एयाओ दो वि सासयजत्ताओ करति सव्वदेवा वि । नंदीसरम्मि, विजाहरा नरा निययाणेसु ॥२॥१६६९॥ तइया असासया पुण करेंति सीमन्नगे इमे दो वि । नाभेयस्साऽऽययणे [के ?] वलनाणुप्पत्तिठाणे य ॥३॥१६७०॥
अन्नया कयाइ सिरिअमियतेयविजाहराहिवो निययपासायव.सगे पणमंतमहामंडलाहिवामलमउलिकोडिवि-10 दिन्नमणि-रयणकिरिणकब्बुरिजंतचरणसरोरुहो सिंहासणोवविट्ठो चिटुइ । एयम्मि य देसकाले नाणाविहतवविहाणकरणपरिसोसियमंस-सोणियतणू दीसंतसिराजालपिणद्धकिडिकिडायमाणऽट्ठिपंजरो तवतेयसिरीदिप्पंतसोहासमुदओ मासखमण
१. गर्मिति पा० विना ।। २. चित्त का० ।। ३. करिति त्रु० का० ।।