________________
सिरिसंतिनाहचरिए
एयं च महापावं रे ! रे ! घाएह वाणियगवेसं । पञ्चक्खमहाचोरं जारं वीसत्थघाई च' ॥ ३८९ ॥ १४२१॥ सोऊण इमं मच्छोयरेण चलणेसु णिवडिउं राया । विन्नत्तो 'देव ! महं खमियव्वो एस अवराहो ॥ ३९० ॥ १४२२॥ उबगारी य ममेसो जेणं मह पिययमा समाणीया । अक्खंडियवय-सीला ता मुंचह सव्वहा एयं ॥ ३९१ ॥ १४२३ ॥ जंप णिवो 'ण जुत्तं एवं एयस्स पावयारिस्स । तहवि तुह पणयभंगं धूयावइणो ण य करेमि ॥ ३९२ ॥ १४२४॥ इय जंपियम एसो 'महापसाओ त्ति देव !' पडिभणइ । दाऊणं छन्भायं विसज्जिओ तेण सत्थाहो ॥ ३९३ ।। १४२५ ।। सव्यं अणन्नसरिसं तमलंकाराइ आणियं तेण । णिवभवणे तं दहुं राया चिंतेइ विम्हइओ ॥ ३९४॥१४२६ ॥ " एयस्स कए एयारिसस्स तह बालियाए एयाए । सत्थाहो जमकज्जं कुणई को तत्थ संदेहो ?” ॥ ३९५ ॥ १४२७॥ भज्जप्पइयाण पुणो परोप्परं मेलियम्मि जं सोक्खं । तं जइ मुणंति ताणि य अहवा सव्वण्णुणाहो त्ति ॥ ३९६ ॥ १४२८ ॥ विरहाउराण णवजोव्वणाण रत्ताण मेलए जाए। जं संकप्पयसोक्खं तं किंर को वन्निउं तरइ ? ॥३९७॥१४२९॥ एवं च तीए समयं भत्तऽणुरत्ताए संगमे जाए । दोगुदुगदेवस्स व तमहोरत्तं वइक्कतं ॥ ३९८ ॥। १४३० ॥ तत्तो बीयम्मि दिने विन्नत्तो नरवई 'इमं तेणं । संपइ जणएण समं ओलक्खाणं पहु ! करेमि ॥ ३९९॥ १४३१॥
१. एवं त्रु० का० ।। २. जंपिऊण एसो त्रु० का० ॥। ३. किरि का० ॥
5555555
मच्छोयरकहाण
१६१