________________
सिरिसंतिनाहचरिए
तोते डोंबगिहाओ आणीए संपुडे पलोएइ । न य नियइ धणयणामं उत्थल्लितो वि सव्वत्तो ॥ ३४१॥१३७३॥ उल्लवइ णिवो 'ण हु किंपि णामयं भद्द ! एत्थ पेच्छामो' । भणइ सुदत्तो 'सचं ओलक्खाणं इमं देव !' ॥ ३४२ ॥१३७४॥ tus धणओ 'सामिय! न एयमलियं जओ विहाडेउं । जोएह जेण पेच्छह मह णामंकं ण संदेहो ' ॥ ३४३ ॥१३७५ ॥ संधीओ विहाती जाता पेच्छंति नामयं पयडं । तो पलयकालसरिसो कुविओ वणियस्स णरणाहो || ३४४ ॥ १३७६ ॥ जंपइ 'सूलाए इमं आरोवह पावकारिणं चोरं । डोंब पि हु खइरं पिव कुट्टह इय दोससंजणयं ॥ ३४५॥१३७७॥ एयं च महाभागं पहावह सोवण्णिएहिं कलसेहिं' । इय भणियम्मि पयंपइ सहसा मच्छोयरो 'देव ! ॥ ३४६ ॥१३७८ ॥ जइ अम्हाणं उबरिं सपसाओ कुणसि तह य कारुण्णं । तो मुंचसु दो वि इमे नियपाव भरेण विद्दविए' ॥ ३४७॥१३७९ ॥ भइ णिवो 'ण हु जुत्तं एयं एवंविहं करेंताणं । तहवि हु ण तुज्झ पणयं अन्नह काउं परिच्चएमि' ॥ ३४८ ॥ १३८० ॥ इय जंपियम्मि मच्छोयरेण भणियं 'महापसाओ' त्ति । दाउं चउत्थभायं धणओ वि विसजए वणियं ॥ ३४९ ॥१३८१ ॥ डोबस्स वि जं उचियं तं दाऊणं तओ णरिंदस्स । एगते णियचरियं सव्वं पि सवित्थरं कहइ ॥ ३५० ॥ १३८२ ॥ 'जह देव ! तुझ सेटुिस्स संतिओ रयणसारणामस्स । पुत्तो हं' इच्चाई मच्छयगिलणाइपजंतं ॥ ३५१॥१३८३ ॥ 'सामि ! कहिंचिवि जइ आवइ देवदत्तवणियस्स । वहणं तत्थ वि दव्वं अत्थि महं भारियाजुत्तं ॥ ३५२ ॥ १३८४ ॥ १. डुंबगि° जे० का० ॥ २. डुंब पि जे० त्रु० ॥ ३. परिचएमि त्रु० विना ॥
मच्छोयरकहाण
१५७