________________
मच्छोयरकहाणयं
सिरिसंति- उत्तिण्णो य सभजो अहयं नीराय गओ कहकहवि । उदयन्नेसणहेउं संपत्तो एत्थ कूवम्मि ॥२३८॥१२७०॥ नाहचरिए * उदयं णिरूवयंती पडिया एसा इमम्मि अयडम्मि । मोहवसेण मए वि य अप्पा इह चेव पक्खित्तो ॥२३९॥१२७१॥
जम्मंतरपुण्णवसेण कह वि जलदेवया महं तुटुा । भणियं च तीए 'पुत्तय ! मा उव्वेयं करेजासि ॥२४०॥१२७२॥ दटुण तुमं मझं पुत्तय ! करुणा अईव उप्पन्ना । देमि अहं रयणाईसव्वं सामग्गियं तुज्झ' ॥२४१।१२७३॥ भणियं च मए 'अंबे! तुमए तुटाए किं न मह होही। जम्हा हु पुण्णभाईण उवरितं कुणसि कारुणं' ॥२४२॥१२७४॥ ता भो सुंदर ! एयं दिन्नं मह देवयाइ सव्वं पि । भणियं च 'एत्थ एही अजेव य पवहणं तेण ॥२४३॥१२७५॥ बच्चेजसु भरहम्मि' भणिऊण तिरोहिया इमा जाया । खणमेत्तेण य खित्तो कोसो तुम्हाण पुरिसेहिं ॥२४४॥१२७६॥ ता एसो वुत्तंतो तुम्हाणं अक्खिओ मए णियओ। संपइ 'कहसु तुम पि हु को सि तुमं? पत्थिओ कत्थ?' ॥२४५॥१२७७॥ सत्थाहेण वि भणियं 'सुंदर ! णामेण देवदत्तो हं । आसि वणिज्जेण गओ भरहाओ कडाहदीवम्मि ॥२४६॥१२७८॥ संपइ बलिओ सुंदर ! णियगेहं चेव पत्थिओ अहयं । ता एह पवहणम्मि आरोहह जेण वच्चामो' ॥२४७॥१२७९॥ भणियं चऽणेण 'सत्थाहपुत्त ! उज्झाहि ज असारधणं । मह संतियं चडावसु तुम पि गेण्हेज छन्भायं ॥२४८॥१२८०॥
१४८
STEIRE
१. रयणाई सव्यं का० ।। २. किन्न मह का० ।। ३. होही पा० ।। ४. जाव का० ।।