________________
सिरिसंति- नाहचरिए
मच्छोयरकहाणयं
कूवयपवेससोवाणपतियं भंजिऊण सो पावो । भक्खइ दियहे दियहे रक्खसरूवी मणुस्साई ॥१९२॥१२२४॥ एवं भक्खतेणं तेणं उब्वासियं पुरं एयं । मोत्तूण ममं एग अन्नो इह मारिओ लोगो ॥१९३॥१२२५॥ बाहिरपुरं पि पावेण जाव अह भक्खिउं समाढत्तं । वहणेसु आरुहित्ता ता णटो सेसओ लोगो ॥१९४॥१२२६॥ एसो वि अन्नदेसंतराण पइदियह मारिउं लोयं । भक्खइ विजाबलिओ पच्चक्खो रक्खसो जाओ ॥१९५॥१२२७॥ एतो य सत्तमदिणे एएणं अक्खियं महं एयं । जह णिसुणसु वरबाले ! मह वयणं अवहिया होउं ॥१९६॥१२२८॥ 'एत्तो वेयड्ढनगे अत्थि पुरं रयणसंचयं नाम । तत्थाऽऽसि अहं राया नामेणं पवणवेगो त्ति ॥१९७॥१२२९॥ माणुसमंसे य महं संजायं दारुणं महावसणं । तो 'रक्खसो'त्ति काउं तत्तो णिव्वासिओ अहयं ॥१९८॥१२३०॥ पत्तो य एत्थ णयरे एयं पिहु भक्खियं मए सव्वं । 'अइरूविणि' त्ति काउं एक चिय रक्खिया तं सि ॥१९९॥१२३१॥ एतो य सत्तमदिणे परिणिस्सं तं सुभम्मि लग्गम्मि । अॅजिस्सामि य भोए तुमए समयं अहं मुद्धे !' ॥२००॥१२३२॥ एयं च अहं सोउं वजेण समाहय व्व संजाया । मरणस्स य बीहंती तव्वयण मन्निउं थक्का ॥२०१॥१२३३॥ अजं च तस्स दियहो वट्टइ सो सत्तमो अओ जाव । नाऽऽगच्छइ सो पावो ता जीयं तुज्झ तक्केमि ॥२०२॥१२३४॥ पाणेहितो वि तुमं सुंदर ! मह वल्लहो अओ जायं । दुगुणयरं मह हियए महाभयं तिव्वदुहसहियं ॥२०३॥१२३५॥
१. इह पा० ।। २. 'यड्ढपुरे अ° पा० ॥ ३. "हासुक्खं जे०॥