________________
सिरिसंतिनाहचरिए
मच्छोयरकहाणयं
ता सिग्धं गच्छ तुम जेणागमणस्स वट्टए समओ । रक्खस्स तस्स" एवं भणिए धणओ पयंपेइ ॥२०४॥१२३६॥ *'मा सुंदरि ! बीह तुम, अजं मारेमि तं दुरायारं । खेमं करेमि णियमा सव्वस्स वि जीवलोगस्स' ॥२०५॥१२३७॥ * एवं सोउं जंपइ 'जइ कायव्यं इमं तए सामि ! । तो णिसुण तस्स मम्मं जेण सुहेणं विवाडेसि ॥२०६॥१२३८॥ विज्जाओ पयंतो ण एस जंपेइ, णेय उडेइ । बजे वि हु णिवडते ता घायसु तम्मि समयम्मि ॥२०७॥१२३९॥ एयं च मज्झ जणयस्स संतियं चिटुए महाखग्गं । गिण्हेयव्वं तुमए सामिय ! काउं दयं मज्झ' ॥२०८॥१२४०॥ एवं च जा पयंपइ तावेसो आगओ गहियपुरिसो । दटुं धणयं सहसा पहसंतो जंपए एवं ॥२०९॥१२४१॥ 'अहह ! अहो ! अच्छरियं, भक्खं मह आगयं सयं चेव' । इय भणिउं रीढाए मेल्लइ जं आणियं मडयं ॥२१०॥१२४२॥
पूएउं विजाओ जाव पवत्तो तओ इमेणाऽवि । आयड्ढिऊण खग्गं अह सहसा हक्किओ एसो ॥२११॥१२४३॥ * रे! रे! रक्खस! पावय! णिल्लज्जय! अइअणज्ज! नरभक्ख!। अज्जण होसिखणेणं मह हत्थाओ ण संदेहो॥२१२॥१२४४॥
ता उटुसु करसु करे खग्गं णासेमि जेण तुह दप्पं । इय भणिओऽवन्नाए हसिउं पूएइ विजाओ ॥२१३॥१२४५॥ पूएउं विज्जाओ जा उटुइ ता इमेण सहस त्ति । खग्गपहारेण लहुं णिवाडियं भूयले सीसं ॥२१४॥१२४६॥
१४५
१. पूईतो जे० का० ।। २. णिल्लक्षण ! अइ° पा० विना ।।