________________
सिरिसंतिनाहचरिए
चउत्थ-पंचमभवग्गहणाई
* एवं नियपव्वभवे सोऊणं अमियतेय-सिरिविजया । असणिघोस-सुतारा सहस चिय विम्हयं पत्ता ॥२५॥१००२॥
एवं च केवलिणा परूविए समायन्निऊण णिय-णियपुव्यभवे अञ्चंत विम्हियाणि अमियतेय-सिरिविजयाऽसणिघोस-सुताराणामाणि चत्तारि वि जणाणि, परमसंवेगाऽऽवन्नाणि य । तओ पुच्छिओ भयवं केवली
अमियतेयविजाहराहियेणं, जहा- 'भगवं ! किमहं भविओ, अभविओ ?' त्ति । तओ पक्खुभियखीरस* मुद्दसदाणुकारिणा गंभीर-धीरसरेण भणियं अयलकेवलिणा-भो अमियतेयमहाराय ! मा अणिब्युओ होहि, जम्हा इओ णवमे भवे इह चेव भरहवासे. होहिसि तुम किरीडबद्धणरणाहसहस्सबत्तीसगपणयपायपंकओ चोद्दसमहारयणसामी
वमहाणिहाणवससंपजंतसयलसमीहिओ तिसमुद्दमेहलापखंतपुहइणाहो पंचमो चक्कवट्टि, त्ति । तहा तम्मि चेव जम्मे पणमंतसयलाखंडलमंडलमौलिवियलियपारियायबहलमालामिलियचलणकमलजुयलो सोलसमो संतिणाहणामो तित्थयरो त्ति, सिरिविजओ य तुह पढमपुत्तो पढमगणहरो भविस्सइ' । तं च णिसामिऊण बहलरोमंचकंचुइजंतमुत्तीहिं पुणो विन्नत्तं, पुच्छियं च अमियतेय-सिरिविजएहिं, जहा–'भयवं! काणि गिहवासं पालयंताणं उचियाणि वयाणि भवंति ?'.. भयवया भणियं- 'पंच अणुव्वयाणि, तिण्णि गुणव्वयाणि, चत्तारि सिक्खावयाणि' । तओ दोहिं वि जणेहिं गहियाणि गिहत्थोचियाणि वयाणि । असणिघोसेण वि णियजेटुपुत्तो अस्सघोसणामो पक्खित्तो अमियतेयस्स उच्छंगे, भणियं च-'एयस्स अन्नेसिं च मह सुयाणं भलेज्जासि,' त्ति भणंतो अणेयरायसमन्निओ काऊण भयवओ तिपयाहिणं विन्नविउमाढत्तो । अवि य१. दृश्यतां पृ० ६४ पं०८॥
१२३