________________
* असणिघोसाईणं पुव्वभववण्णणं
सेरिसंति- जाओ य णिययसमए पसइकम्मम्मि तस्स विहियम्मि। बारसमदिणे वित्ते ऽवियं से धम्मिलो णामं ॥१४॥९९१॥ साहचरिए अह कमसो वड्ढंतो तावसकुमरत्तणम्मि संपत्तो । गेण्हइ णियपिउदिक्खं पालेइ तहिं नियं किरियं ॥१५॥९९२॥
कुणइ य अण्णाणतवं विविहपगारेहिं अन्नया एसो ! आयासे वचंत निएइ विजाहरं एगं ॥१६॥९९३॥ पवरविमाणारूढं सुरवररिद्धिं विडंबयंतं व । तं दट्टणं चिंतइ “अहमवि जइ एव वचामि ॥१७॥९९४॥ ता जइ इमस्स फलमत्थि किंचि कटुस्स तवविसेसस्स । तो अहमवि एवं चिय हिंडेजा अन्नजम्मम्मि" ॥१८॥९९५॥
एवं च कयणियाणो मरिउं वेयड्ढणगवरे रम्मे । सेढीए उत्तराए नयरीए चमरचंचाए ॥१९॥९९६॥ * इंदासणिस्स रण्णो देवीए आसुराए गब्भम्मि । उववन्नो पुन्नेसु मासेसु पसूइसमयम्मि ॥२०॥९९७॥
संजाओ बहुलक्खण-बंजण-माण-प्पमाणसंजुत्तो । वद्धावणे कयम्मि संपत्ते णामदिवसम्मि ॥२१॥९९८॥ पियरेहिं असणिघोसो त्ति णाम विहियं सुयस्य णिययस्स । सो य तुमं भो णरवर ! जो पुच्छसि मज्झ पासत्थो॥२२॥९९९॥ जं कविलत्ते तुज्झं एईए सच्चभामभावम्मि । वटुंतीए उवरिं आसि अणन्नस्समा पीई ॥२३॥१०००॥ तं इण्हि पि सुतारं देव भद्द ! संजाओ । तुज्झ इमो अइणेहो ता एयं कारणं एत्थ" ॥२४॥१००१॥
१. बत्ते त्रु० बिना ।। २. णाम ७० ।। ३. °यरेण पा० ।। ४. तारं देवी द° पा० ॥