SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ असणिघोसाईणं पुव्वभववण्णणं सिरिसंति- अहिणंदियाए पुत्ता दो णाम इंद-बिंदसेण त्ति । तत्तो य धरणिजढमाहणस्स दासो तहिं पत्तो ॥२॥९७९॥ नाहचरिए वरमाहणवेसधरो कविलो णामेण परिणए तत्थ । कन्नं तु सच्चभामं वरमाहणसंतियं, सा य ॥३॥९८०॥ तं नाउं अकुलीणं णिवपासे अप्पयं मुयावेइ । रागाइरेगओ वि य न य मेल्लइ तह वि तं कविलो ॥४॥९८१॥ नियपुत्ताणं जुज्झं दटुं वेसाकएण राया वि । सह देवि-माहणीहिं विसप्पओगेण मरिऊण ॥५॥९८२॥ जायाई जुवलयाई, उप्पन्नाइं तहेव सोहम्मे । चविऊण तओ राया जाओं एसो अमियतेओ ॥६॥९८३॥ अहिणंदिय सिरिविजओ, जोइप्पह सीहणंदिया चविउं । सच्चभामा वि इमा जाया देवी सुतार त्ति ॥७॥९८४॥ कविलो वि तीए विरहे अणुहवई दारुणं महादुक्खं । केत्तियमेत्ते वि दिणे गमेइ सो अट्टझाणेण ॥८॥९८५॥ अन्नम्मि दिणे मरि भमिओ सो विविहतिरियजाईसु । अणुहवमाणो दुक्खं अट्टज्झाणस्स दोसेणं ॥९॥९८६॥ . * खोडित्तु तहिं कम्मं बहुतरयमकामणिज्जराए उ । भूयरयणाडवीए एरावइसरियतीरम्मि ॥१०॥९८७॥ अत्थि बहुविडविसंकुलफल-फुल्लसमाउलं महार-मं । आसमपयं विसालं बहुतावसजणियआवासं ॥११॥९८८॥ तत्थऽत्थि जडिलकोसियनामो वरतावसो सुगुणकलिओ । तस्सऽत्थि पवणवेगा नामेणं तावसी भज्जा ॥१२॥९८९॥ तीए कुञ्छिसि तओ उप्पन्नो कविलसंतिओ जीवो । मोत्तूण तिरियजाई अकामओ खवियबहुकम्मो ॥१३॥९९०॥ १२१
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy