________________
सिरिसंतिनाहचरिए
Sणाहाइदाणं, ण कायव्यं णियाणं, वज्रिऊण सव्यसंत्तपीडं धारेयव्वं सीलं, तवियव्वं उत्तमं तवोविहाणं जेण खोडिजए कम्मसंताणं, भावेयव्वाओ भावणाओ विसिटुमोक्खसोक्खसंपावणाओ त्ति । अवि यजो धम्मम्म पयत्तं करेइ जीवो समग्गगुणकलिए । सो कम्मतरुकडिल्लं दहिऊणं लहइ सिवसोक्खं" ॥१॥९७७॥ एत्थंतरम्मिय कहंतरं नाऊण पुच्छियं असणिघोसेण, जहा - ' भयवं ! ण मए सुतारादेवी रायाणुबंधओ अवहरिया, किंतु चमरचचाओ भयवओ जयंतस्स आययणे गओ । तत्थ य सत्तरत्तोववासेण भामेरीबिज्रं साहिऊण पडिणियत्तो पत्तो ५ जोइवणस्स उवरिं, दिट्ठाय तत्थ मए सुतारादेवी, दट्टुण य मे जाओ अचंतं सिणेहाणुरागो, ण चएमि य एवं मोत्तूण गंतुं । तओ सिरिविजयरायं वेयालिणीए मोहिऊण णीया मए एसा, धारिया य णियजणणिसमीवे । एसा य महाणुभावा चंदचंदिम व्व णिम्मलसीलाइगुणाइसयालंकिया तवणियमरया डिया, न मए किंचि असोहणं भणिया । ता किं मम एईए उवरि एयारिसो अचंतदुन्निवारो सिणेहाणुबंधो ?' त्ति ।
तओ सजलजलहरोरल्लिगंभीरधीरणिग्घोसेणं दंतप्पहाऽमल करपसरविच्छुरिज्जमाणबिंबाहरेण भणियं भयवया-, 'सोम ! सुणाहि जमेत्थ कारणं । तहाहि
"आसी इह रयणपुरे सिरिसेणो णाम णरवई तस्स । अहिणंदिया य तह सीहणंदिया दोन्नि देवीओ || १ || ९७८ ॥ १. सत्तपीलं त्रु० पा० ॥ २. भामरीबिज्जा सा पा० । भामरी विज्जं सा° जे० ॥। ३. पत्तो नास्ति जे० ।। ४. य मए सुन पा०| य तत्थ सु का० ॥
चउत्थ-पंचमभवग्गणाई
१२०