________________
चउत्थ-पंचमभवग्गहणाई
सिरिसंति- तो तीए तुटाए 'महापसाओ'त्ति जंपियं एवं । एत्थंतरम्मि रन्नो तलारपुरिसेहिं सो गहिओ ॥१२॥८१५॥ नाहचरिए नेऊणं से दिन्नो, तेण वि णीओ सयम्मि आणम्मि । जा सो करेइ किंचि वि अवस्सकायव्वयं ताव ॥१३॥८१६।।
भूएहिं अवहरि सो माहणदारओ सजणणीए । दिन्नो हत्थे तीए वि रक्खसभयभीयहिययाए ॥१४॥८१७॥ पव्ययगुहाए छूढो सो य तहिं अयगरेण घोरेण । गिलिओ तत्थगएणं, न मुयइ पुव्वक्कयं कम्म" ॥१५॥८१८॥ ता जो अवस्सभावी होही भावो न एत्थ संदेहो । किंतु दुरिओवधायणहेउं सव्ये तवं कुणिमो ॥१६॥८१९॥ जम्हा णिकाइयाण वि कम्माण खओ तवेण णिद्दिटो । ता एसो चिय एत्थं मह चित्ते लग्गइ उवाओ' ॥१७॥८२०॥ भणइ चउत्थो मंती 'एवमिणं, किंतु मज्झ हिययम्मि । जं फुरइ तं निसामह' तेहिं भणियं 'कहसु सिग्धं ॥२४॥८२१॥
सो भणइ 'पोयणाहिवउवरिं वज्जासणी पडेहि त्ति । नेमित्तिएण कहियं, न उणो सिरिविजयरायस्स ॥२५॥८२२॥ ॐता अन्नो एत्थ पुरे कीरउ सामी दिणाणि जा सत्त' । तं सोउं नेमित्ती हरिसियचित्तो पयंपेइ ॥२६॥८२३॥
'साहु अहो ! साहु अहो ! मंति ! तए जंपियं इमं सचं । होसि तुमं निभंतं महमंती बुद्धिसंपन्नो ॥२७॥८२४॥ एयस्सेव य अटुस्स साहणटा अहं इहं पत्तो । ता एवं चिय कीरउ अकालहीणं, किमन्नेण? ॥२८॥८२५॥ राया वि हु जिणभवणे चिटुउ तव-णियम-संजमुजुत्तो । लंघिजइ जेण इमा णिभंत आवई गरुया' ॥२९॥८२६॥
१००
१. सो पा०का० ।। २. तीय वि पा० का०11३. सणिं प° पा० जे० ।।