________________
चउत्थ-पंचमभवग्गहणाई
सिरिसंति- सामग्गीसमग्गं अद्धभरहाहिरायत्तं । नाहचरिए एत्थंतरम्मि सो अभिणदियाजीवो सोहम्माओ चविऊर्ण समुप्पन्नो सयंपभाए कुच्छिसि पुत्तत्ताए त्ति । दिवो अणाए
ॐ सुमिणयम्मि महापउमसंडमंडियसरोवरविणिग्गयाए वियसियसियतामरसोवरि पउमासणोवविद्याए पाणिपरिग्गहिय
पविकसितपहाणपंकयपरिट्रियपायपवरगयवरविहिज्जमाणसिणाणाए सिरीएऽभिसेओ वयणेणोयरं पविसमाणो । साहिओ णियणाहस्स तिविटुस्स । तेणाऽवि पहाणपुत्तजम्मेणाऽभिणंदिया, पसूया य णियसमए, कयं च से णामं सिरिविजओ त्ति । वढिओ देहोवचएणं कलाकलावेण य ।
अण्णया य पुणो वि जाया आवन्नसत्ता देवी । पुणो वि पहाणसुमिणसूइओ जाओ दुइयपुत्तो, कयं च से णाम विजयभद्दो त्ति । सो वि तहेव परिवडूढइ ।
एतो य सो सीहणंदियाजीवो पढमकप्पाओ चविऊण उववन्नो सयंपेभाए गन्भे धूयत्ताए त्ति । जाया णियसमएं, * पइट्ठावियं से णामं जोइप्पह त्ति । सा य जाव जाया जोव्वणत्था ताव चिंतियं तिविट्ठणा, अवि य
"को एयाए भत्ता होही सव्वंगसुंदरंगीए । णीसेसकलापगरिसपत्ताए रइसरिच्छाए ? ॥४५॥७२७॥ अहवा वि हु किमणाए चिंताए मज्झ एत्थ विहियाए ? । देमि सयंवरमेईए जेण रुइयं वरं वरई" ॥४६॥७२८॥ १. °ण उप्पन्नो पा० ।। २. पभागढभे त्रु विना ।। ३. °ए अवियं पा० का० ।। ४. वरइ जे० विना ।।
सीधEOS